SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 258 अभिधर्मदीपे [ 300. शून्यतावादिनः' सर्व नास्तीति। पौद्गलिकस्यापि अव्याकृतवस्तुवादिनः पुद्गलोऽपि द्रव्यतोऽस्तीति। अत्र पुनः .[300] एभ्यो यः प्रथमो वादी भजते साधुतामसौ। तर्काभिमानिनस्त्वन्ये "युक्त्यागमबहिष्कृताः // यः खल्वेष प्रथमो वादी सर्वास्तिवादाख्यः, एष खलु युक्त्यागमोपपन्नाभिधायित्वात्सद्वादी। तदन्ये वादिनो दार्टान्तिकवतुलिकपौद्गलिकाः / न युक्त्यागमाभिधायिनः, तर्काभिमानिनस्ते। मिथ्यावादित्वादेते लोकायतिक प्रामन्ता। अतीता विपक्कविपाका धम्मा ते अत्थीति ? न हे'व वत्तब्बे / ""अनागता उप्पादिनो धम्मा ते प्रत्थीति ? मामन्ता। अनागता अनुप्पादिनो धम्मा ते अत्थीति ? न हे'वं वत्तब्बे / Ko. I. 8... -इदानि एकच्चं अस्थी ति कथा नाम होती। तत्थ ये एकच्चं प्रतीतं अस्थी ति मान्ति, सेय्यथा पि कस्सपिका / अयं हिस्स अधिप्पायो अविपक्कविपाका अस्थि, विपक्कविपाका नत्थी ति। Kv. A. I. 8. From this it would appear that the Kassa pikas are vibhajyavadins. The Sthaviravadins too claim to be vibhajyavadins :-'विभज्जवादी भन्ने सम्मासम्बुद्धो ति' ? 'आम महाराजा' ति / Vinaya A. I. p. 61. Also see विभज्जव दि. मण्डलं ओगाहेत्वा''Vm. XVII. 25. Cf 'राजा आह' 'किमेतं अद्धानं नामा' ति ? प्रतीतो अद्धा। अनागतो अद्धा। पच्चुप्पन्नो अद्धा ति / किं पन भन्ने सम्बे अद्धा अस्थी ति? कोचि महाराज अद्धा अस्थि, कोचि नत्थी ति / " ये ते महाराज सङ्घारा अतीता विगता निरुद्धा विपरिणता सो अक्षा नत्थि। ये धम्मा विपाका ये च विधाकधम्मधम्मा ये च अञ्चत्र पटिसन्धि देन्ति, सो अद्धा अस्थि / ये सत्ता कालङ्कता अञ्चत्र उप्पन्ना सो च अद्धा अत्थि। ये सत्ता कालङ्कता अञ्चत्र अनुप्पन्ना, सो अद्धा नत्थि / ये च सत्ता परिनिब्बुता, सो च अद्धा नत्थि परिनिब्बुतत्ता ' ति / Milinda, p. 52. Also cf. लद्धोकासस्स हि कम्मस्स विपाको दुविधो-खणप्पत्तो अप्पत्तो च / तस्य 'खणप्पत्तो' उप्पन्नो नाम / 'अप्पत्तो' चित्तानन्तरे वा उप्पज्जतु, कप्पसतसहस्सातिक्कमे वा। धुवपच्चयट्ठन नस्थि नाम न होति, उप्पादिनो धम्मा नाम जाता। Dhs A. V. 41 See A. Malatika, p. 121. 1V. supra, p. 33. The Kosakara does not mention, in this connection, the views of Vaitulika and Paudgalika.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy