SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 226 अभिधर्मदीपे [ 263. [263] कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते। प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः / / ' यथाक्रमम् / उक्तो रागभेदः / दृष्टिभेदो निर्दिश्यते [264] सत्कायान्तद्वयग्राही मिथ्यादर्शण (न)मेव च / / दृष्टिशीलवतामर्शावित्येताः पञ्च दृष्टयः // "ते पुनरेते प्रभिद्यमाना धातुप्रकाराकारभेदेनाष्टानवतिर्भवन्ति / 3 षट्त्रिंशत्कामावचराः / एकत्रिंशद्रपावचराः / एकत्रिंशदारूप्यावचराः / दर्शना(न)भावनाहेयप्रकारण (नै) यम्यात् / / 1cf. षड्रागभेदात्सप्तोक्ता भवरागो द्विधातुजः / अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः // Ah. v. 2. . समापत्तिरागो हि तेषां प्रायेण / स चान्तर्मुखप्रवृत्तस्तस्मात् भवरागः / ते च सत्त्वाः समापत्तिसाश्रयामास्वादयन्तः आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् / अतः स रागो भवराग इत्युक्तः। Akb. v. 2. आस्वादनासंप्रयुक्ते ध्याने प्रायेण तेषां राग'। स चान्तर्मुख प्रवृत्तः समाहितरूपत्वात् / तथा च सति मोक्षसंज्ञोपतिष्ठते / तद्विच्छेदनाथ भगवान् देशयामास कामरागो भवराग इत्येवमादि / भवे राग एषः, नैष मोक्षे / Saku p. 44+. cf. भवरागानुसयो पन किञ्चापि दिट्ठिविप्पयुत्तेसु चतुसु चित्तेसु उप्पज्जनतो सहजातानुसयवसेन कामधातुया द्वीसु वेदनासु अनुसेती ति वत्तब्बो भवेय / कामधातुयं पनेस द्वीहि वेदनाहि सद्धि उप्पज्जमानो पि रूपारूपावचरधम्ममेव पटिलभति / कामधातुया परियापन्नं एकधम्म पि आरम्मणं न करोति, तस्मा आरम्मणानुसयवसेन नियम कत्वा "रूपधातुया अरूपधातुया एत्य भवरागानुसयो अनुसेती" ति वुत्तं / अपि च रागो नामेस कामरागभवरागवसेर दुविधो / तत्थ कामरागो कामधातुया द्वीसु वेदनासु अनुसेतीति वुत्तो। सचे पन भवरागो पि कामरागो विय एवं वुच्चेय्य, कामरागेन सद्धिं देसना संकिण्णा विय भवेय्याति रागकिलेसं द्विधा भिन्दित्वा कामरागतो भवरागस्स विसेसदस्सनत्थं पि एवं देसना कता। Yamaka A. p. 242. (SHBS. vol. x1.) 2 Cf. दृष्टयः पञ्च सत्कायमिथ्यान्तप्राहदष्टयः / वृष्टिशीलवतपरामर्शाविति पुनर्दश // Ak v. 3. 3 पुनरेते दशानुशया अभिधर्मे ऽष्टानवतिः क्रियन्ते / Akb. v. 3. .
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy