SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 188 अभिधर्मदीपे [227. समुत्थितप्रतिघदूषितबुद्धी [IV. A, 5. Fol. 99 b.]नामपि मारपक्ष्याणां तीर्थ्याणां च मनः प्रसीदति / ' कानि पुनस्तानि द्वात्रिंशन्महापुरुषलक्षणानि ? कानि. वाशीत्यनुव्यञ्जनानि ? तदिदं प्रदर्श्यते तत्र तावदमूनि द्वात्रिंशन्महापुरुषलक्षणानि-२ बुद्धा हि भगवन्तः सममहीतलाक्रमणात् सुप्रतिष्ठित[पा]दाः // 1 // सहस्रारसनाभिकसनेमिकसकारपरिपूर्णचक्राङ्कितपाणिपादत्वाच्चक्राङ्कहस्तपादाः // 2 // आयतहस्तपादाङ्गुलित्वाद्दीर्घाङ गुलयः // 3 // दीर्घायतत्वादायतपाणिपादाः // 4 // तूलपिचुतरुणसुकुमारोपमकोमलकरचरणत्वान्मृदुतरुणपाणिपादाः / / 5 / / अभिताम्राष्टापदविचित्रतनुजालावनद्धत्वादभिजातहंसराजवज्जालावनद्धपादाः // 6 // उच्चैः सुजातगुल्फत्वादुच्छङ कुचरणाः // 7 / / : . अनुपूर्वोपचितवृत्ततरगर्भेणेयमृगजङ्घत्वादणेयजङ्घाः // 8 // प्रांशुबाहुत्वादनवनतकायजानुमण्डलस्पशिनः // 9 // ' परमाभिरुपनिगूढपुरुषनिमित्तत्वादभिजातहस्त्यश्वाजानेयंवत्कोशगतवस्तिगुह्याः // 10 // कायव्यामसमायामत्वान्न्यग्रोधपरिमण्डलाः // 11 // , अनुपूर्वोर्ष (ध्र्व) मुखजातत्वादूर्वाङ्गरोमाणः / / 12 / / सुविभक्ताद्वितीयनीलजातरोमत्वादेकैकाभिनीलप्रदक्षिणावर्तरोमानः(णः) // 13 // 1Cf. द्वाविंशतां च मह्मपुरुषलक्षणानां संमुखदर्शनेन कुशलमूलमुपचितं भविष्यति / Siksha, p. 313. See, B. Paijika, I. 36. The Kosakara does not enumerate the thirtytwo marks of the Maha-purusha. For the origin of this theory, see Dialogues of the Buddha, Vol. I. p. 110, Vol. II. p. 14. Prof. F. Edgerton has recorded almost all lists of the mahaburushaLakshanas available both in the Pali and BHS. Texts. See_BHSD, pp. 458-460.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy