SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 172 अभिधर्मदीपे [ 200. [IV. B, 3. Fol. 97 a. '] 'संप्रयुक्ता तद्वषे (शे) ण (न)गच्छ] त्यभिसंस्करोतीत्यर्थः / सा तु कर्मैव न कर्मपथः / न ह्यसौ त्रयाणां वशेन वर्तते / इदमुच्यते [200] चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते। . . कतिभिः पुनः कर्मपथैः सार्धं चेतना युगपदुत्पन्ना वर्तते ? तदारभ्यते-.. युगपधाव [दष्टा] भिरशुभैश्चेतनैः सह // [एकेन तावत्सह वर्तते / विनान्येनाभिध्यादिसंमुखीभा 35 अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने / 'तत्समुत्थानचेतनायाः' कायवाक्कर्मसमुत्थानचेतनायाः। 'तानधिष्ठाय' तान् प्राणातिपाता. दीनधिष्ठाय 'प्रवृत्तेः / ' 'असरूपाणामप्येकशेषसिद्धेः' इति / Saks. pp. 409-410. See LVPAk. IV p. 168, n. 2. Also cf. तत्थ 'धम्मतो' ति एतेसु हि पटिपाटिया सत्त चेतना धम्मा होन्ति, अभिज्झादयो तयो चेतनासम्पयुत्ता / Dhs A. III. 158. This folio is erazed in many places. The reconstructions given in the brackets are done with the help of Akb. 2f. ये तहि दार्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः ? [v. supra, p. 148, n. 5] त एव हि प्रष्टव्याः / अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः / इतरेतरावाहनाद्वा / Akb. IV. 78 d. -तेषां ते कथं कर्मपथा इति / न हि तेषामभिध्यादिभ्योऽन्यन्मनस्कर्मास्ति चेतना। यस्य कर्मणस्तेऽभिध्यादयः पन्थान इति कर्मपथाः स्युः। त एव प्रष्टव्या इति / तैरेव परिहारो वक्तव्यः / 'अपि तु शक्य'मिति विस्तरः। स्वमतेन तत्पदं समर्थयति / इतरेतरावाहनाद्वेति / किम् ? तेऽभिध्यादयः कर्मपथा इति प्रकृतम् / अभिध्या व्यापादमिथ्यादृष्टी आवाहयति। ते च तामिति / कर्म च ते। कर्मणश्चैषामेकतरस्य पन्थान इति कर्मपथाः | Sakv. p. 411. 3 Cf. युगपद्यावदष्टाभिरशुभैः सह वर्तते / Ak. IV. 81 ab. 4 This whole Adv. (karika 201 cd) is almost identical with Akb. IV.81 ab. 5 विनाऽन्येनाभिध्यादिसम्मुखीभाव इति / विनाऽन्येन कर्मपथेन प्राणातिपातादिनाभिध्यादीनामन्यतमसम्मुखीभावे, सा चेतना एकेन कर्मपथेन सह वर्तते अभिध्यया वा व्यापादेन वा मिथ्यादृष्टया वा / Saliv. p. 414. ___6 अक्लिष्टचेतसो वेति कुशलान्याकृतचित्तस्य / ""रूपिणां प्राणातिपातादीनां काममिथ्याचारवानामन्यतमस्य निष्ठापने। तेनैकेन सह चेतना वर्तते / अभिध्यादिव्यतिरिक्कक्लिष्टचित्तस्य वेति वक्तव्यम् / Ibid.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy