SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 142 अभिधर्मदीपे [180 [180] नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः / ___ स्थिरो नापरकृच्चार्यश्चलोऽपि भवमूलयोः // ' श्यतः खलु भूमेविरक्तः पृथग्जनः स च स्थिरो भवत्यपरिहाणधर्मा स ध (त)त्रोपपद्य वेद्यं कर्म नाक्षिपति / त्रिविधमन्यत्करोति / आर्यपुद्गलस्तु वीतरागो न च परिहाणधर्मा तत्रोपपद्यवेद्यमपरपर्यायवेदनीयं च कर्म न करोति / न ह्यसौ भव्य: पुनरधरिमं भूमिमायातुम् / अनियतं तु कुर्याद् दृष्टधर्मवेदनीयं यत्रोपपन्नः कामधातौ भवाग्रे च / परिहाणधर्मापि त्वार्यः कामधातौ वीतरागः, भवाग्राद्वा, तयोरुपपद्यापरपर्यायवेदनीयं कर्मकर्मा (-नीयं कर्मा) भव्यः कर्तुम् / कि कारणम् ? फलाद्धयसो परिहीणो भवति। न चास्ति फलपरिहीणस्य कालक्रियेति / / अथ किमन्तराभविक: कर्माक्षिपति नाक्षिपति ?' आक्षिपतीत्याह / . 1 Cf. यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् / नान्यवेद्यकृदप्यायः कामेऽने वाऽस्थिरोऽपि न // Ak. IV. 52. 2-2 This whole passage (from यतः खलु भूमेविरक्तः to कालक्रियेति) is almost identicai with Akb. IV. 52. 3 वीतरागपृथग्जनः in Akb. 4 न करोति in Akb. 5 स्थिर इति वर्तते in Akb. ly यत्र in Akb. 7 कालक्रियेति पश्चात्प्रवेदयिष्यामः in Akb. 8 अन्तराभवः कामधातौ रूपधातौ चोपपद्यमानस्यारूप्यधातोश्च्यवमानस्य / स च मनोमयो गन्धर्व इत्यपि / परं सप्ताहं तिष्ठत्यन्तरेण च्यवते। एकदा च व्यावर्त्तते / तत्रस्थश्च कर्मोपचिनोति सभागांश्च सत्त्वान् पश्यति / यत्र चोपद्यते तदाकृतिरप्रतिहतगतिश्च / ऋद्धिमा नव चाशुगामी उपपत्त्यायतने प्रतिहन्यते / उपपत्त्यायतने तुलावनामोनामयोगेन च्यवते प्रतिसन्धि न बध्नाति / अन्तराभवस्थश्चोपपत्त्यायतने रागमुत्पादयति / यदन्यश्च क्लेशः प्रत्ययो भवति / सहरागेणान्तराभवो निरुध्यते कललं च सविज्ञानकमुत्पद्यते / Asm. pp. 42-43. ___Cf. एवमेव खो महाराज यो कोचि गन्धब्बो यतो कुतो चि आगन्त्वा अण्डज योनि उपगन्त्वा""ओपपातिक "सभाववणं विजहित्वा ओपपातिको होति / Milinda p. 102. V. supra, p. 46, n. 2. For a controversy on Antara.bhava see Kv. VIII. 2. - इदानि अन्तराभवकथा नाम होति / तत्थ येसं 'अन्तरा परिनिब्बायी' ति सुत्तपदं अयोनिसो गहेत्वा अन्तराभवो नाम अत्थि, यत्थ सत्तो दिब्बचको विय अदिब्बचक्खुको, इद्धिमा विय अनिद्धिमा मातापितिसमागञ्चेव उतुसमयञ्च आलोकयमानो सत्ताहं वा अतिरेकसत्ताहं वा तिद्वतोति लद्धि, सेय्यथा पि पुब्बसेलियानञ्चेव सम्मितीयानञ्च / KA. VIII. 2. For a full discussion on this topic, see Akb. III. 4-19. 9 Cf. द्विाविंशतिविघं कामेष्वाक्षिपत्यन्तराभवः / - दृष्टधर्मफलं तच्च निकायो ह्यक एस सः // Ab. IV. 53.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy