SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 138.] 103 द्वितीयोऽध्यायः / 'सूत्र उक्तम् --"चत्वार आत्मभावप्रतिलम्भाः। अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना कामति न परसंचेतना" इति चतुष्कोटिकः / आत्मसंचेतनावकामति कामघातौ क्रीडाप्रमोषकाणां देवानां मनःप्रदोष"काणां च देवानाम् / तेषां हि प्रहर्षमनःप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिर्भवति, नान्यथा / बुद्धानां चेति वक्तव्यम्, स्वयंमृत्युत्वात् / परसंचेतनैव कामति गर्भाण्डागतानाम् / उभयम ---अन्येषां कामावचराणां प्रायेण / नोभयम्-सर्वेषामन्तराभविकानां रूपारूप्यावचराणामेकतीयानां च कामावचराणाम् / तद्यथा नारकाणां च दर्शण(न)मार्गमैत्रोनिरोधसमापत्तिसमापन्नानां राजगिनदूतजिनादिष्टप्रभतीनां सर्वेषां च चरमभविकानां बोधिसत्त्वानां मातुस्तद्गर्भायाश्चक्रवर्तिण (न)श्च तद्गर्भायाः / व्याख्यातं जीवितेन्द्रिम् // संस्कृतलक्षणानीदानी व्याख्यायिष्यन्ते / तानि पुणः (नः) कानि कियन्ति वेति ? तदुपव्याख्यायते-- सञ्चेतनिकानं कम्मानं कतानं उपचितानं विपाकं अप्पटिसंवेदित्वा व्यन्ति भावं बदामी'ति सुत्तस्स अत्थं अयोनिसो गहेत्वा अरहतो नाम सब्बकम्मविपाकं पटिसंवेदयित्वाव परिनिब्बायितब्बं / तस्मा नत्थि अरहतो अकालमच्चू ति येसं लद्धि, सेय्यथापि राजगिरिकानञ्चेव सिद्धथिकानञ्च / KvA. XVII 2. 1-1 This whole passage (from सूत्र उक्तम् to तद्गर्भायाः) fairly agrees with Akb. II. 45 ab. The Akb. examines one more Sutra passage after this. 2. Cf. चत्तारो'मे भिक्खवे अत्तभावपटिलाभा।''अत्थि भिक्खवे अत्तभावपटिलाभो यस्मि अत्तसञ्चेतना कमति नो परसञ्चेतना / "परसञ्चेना कमति नो अत्तसञ्चेतना / .... अत्तसञ्चेतना च कमति परसञ्चेतना च ।""नेव अत्तसञ्चेतना कमति नो परसञ्चेतना। Ang II. p. 147. ___-अत्तसञ्चेतना कमती ति अत्तना पकप्पितचेतना हेतु चवन्ति"खिड्डापदोसिका देवा अत्तसञ्चेतना हेतु चवन्ति, "मानोपदोसिका नाम देवा परसञ्चेतना हेतु चवन्ति,... मनुस्सा अत्तसञ्चेतना च परसञ्चेतना च हेतु चबन्ति,"[चतुत्थेन नेवसानास पगा देवा दठुब्बा ति] तेन अत्तभावेन दट्टब्बा; अयं पन पञ्हो हेट्ठा कामावचरे पि रूपावचरे पि लब्भति समग्गेन पन परिच्छिन्दित्वा कथितो | Ang A III. p. 147. . 3. Cf. सन्ति भिक्खवे खिड्डापदोसिका नाम देवा / तेसं अतिबेलं हस्सखिड्डारतिधम्मसमापन्नानं विहरतं सति सम्मुस्सति, सतिया सम्मोसा ते देवा तम्हा काया चवन्ति... सन्ति भिक्खवे मनोपदोसिका देवा ।"ते अतिवेलं अञ्जमनं उपनिज्क्षायन्ति""ते देवा तम्हा काया चबन्ति / Digha. I. 2. 7. and 10. : 4. राजर्षयश्चक्रवर्तिपूर्वाः प्रव्रजिताः। जिनदूतो यो बुद्धेन भगवता दूतः कश्चित् संप्रेषितः ।.."जिनादिष्ट इयन्तं कालमेनन जीवितव्यमिति य आदिष्टो भगवता। मिलावयः पूर्वयोगविद्भय आगमितव्याः / Saks. p. 170.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy