SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 138.] - द्वितीयोऽध्यायः / वक्तव्यं यस्मान्नैतत्सूत्रेऽवरति, विनये न संदृश्यते, धर्मतां च विलोम[III. A, *(1) शास्त्र उक्तं "कथमायुः संस्कारान् स्थापयति ? अर्हन् भिक्षुः ऋद्धिमांश्चेतो. वशित्वं प्राप्तः संघाय वा पुद्गलाय वा * जीवितपरिष्कारं वा दत्वा तत् प्रणिधाय प्रान्तकोटिकं चतुर्थध्यानं समापद्यते / स च तस्मात् व्युत्थाय चित्तमुत्पादयति""यन्मे भोगविपाकं तदायुविपाकं भवत्विति / तस्य यत् भोगविपाकं तदायुविपाकं भवति / (2) येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति / त आहुः 'पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषम् / स भावनाबलेनाकृष्य प्रतिसंवेदयते" इति / (3) भदन्त घोषकस्त्वाह / तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन सम्मुखीकरोत्यायुषोऽनुकूलानि वैरोधिकानि च / एवमायुःसंस्कारान स्थापयत्येवमुत्सृजतीति / ___Then the Kosakara gives his own view :-एवन्तु भवितव्यम् / समाधिप्रभाव एव स तेषां तादृशो ये पूर्वकर्मजं च स्थितिकालावधमिन्द्रियमहाभूतानां व्यावर्तयन्त्यपूर्व च समाधिजमावेषमाक्षिपन्ति / तस्मान्न तज्जीवितेन्द्रियं विपाकं ततोऽन्यत्तु विपाकः / / Akb. II. 10a. This controversy seems to arise from the legend of Buddha's declaration to Ananda : 'यस्स कस्सचि प्रानन्द चत्तारो इद्धिपादा भाविता बहुलोकता यानिकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्टेय्य कप्पावसेसं वा / तथागतस्स खो प्रानन्द, चत्तारो इद्धिपादा""सुसमारद्धा / आकङ्खमानो आनन्द तथागतो कप्पं वा तिठेय्य कप्पावसेसं वा'ति / Digha. XVI. 3. 3. : This controversy is recorded in the Kathavatthu. There also a similar question is raised-whether this extended ayu is iddhimayika or vipaka ? इद्धिबलेन समन्नागतो कप्पं तिटठेय्याति ? आमन्ता / - इद्धिमयिको सो आयु, इद्धिमयिका सा गति, इद्धि मयिको सो अत्तभावपटिलाभो ति ? न हे'वं वत्तब्बे"| Kv. XI. 5. इदानि इद्धिबलकथा नाम होति / तत्थ इद्धिपादभावनानिसंसस्स अत्थं अयोनिसो गहेत्वा इद्धिबलेन समन्नागतो कप्पं तिठेय्याति येसं लद्धि, सेय्यथापि महासंधिकानं / ते संधाय पुच्छा सकवादिस्स / 'अथ नं सकवादी सचे ते इद्धिबलेन समन्नागतो 'यो चिरं जीवेय्य सो वस्ससतं अप्पो वा भिय्यो' ति एवं परिच्छिन्ना आयुकप्पा उद्धं महाकप्पं वा जीवेय्य, इद्धिमयिकेन'स्स आयुना भवितब्बं ति चोदेतुं 'इद्धिमयिको सो आयू' ति इदमाह / इतरो जीवितिन्द्रियं नाम इद्धि मयिक नत्थि, कम्मसलट्ठानमेवाति वृत्तत्ता पटिक्खिपति / KvA. XI. 5. .. * The Kosakara explains the difference betwenn the ayu-sanskara and the jtvita-samskara as below :-सूत्र उक्तम् - 'भगवान् जीवितसंस्कारानधिष्ठायायुः संकारानुत्सृष्टवान् / तेषां को विशेषः ? न कश्चिदित्येके / पूर्वकर्मफलमायुःसंस्काराः
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy