SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 137.] द्वितीयोऽध्यायः। तदेतदबौद्धीयम् / कुतः ? [137] 'चेतश्चतुष्टयायोगादागमादुपपत्तितः / निर्वेदितमनोभावात्सिद्धयतीयमचित्तिका // भवाग्रे खलु चत्वारि चित्तानि विद्यन्ते / विपाकजं निवृताव्याकृतं कुशलमुपपत्तिलाभिकं प्रायोगिकं च। तेभ्यश्चतुर्व्यः कतरच्चित्तं यनिरोधसमापन्नस्यान्यचित्तनिरोधीत्युच्यते ? तत्र तावद्विपाकजं तत्रत्यां..."[Fol. 48 lost]..... ' ....... [III B 1. Fol. 49a.] धर्मे प्रतिपत्त्येवाज्ञामाराधयति / नापि मरणकालसमये / भेदाच्च कायस्यातिक्रम्य देवान् कबडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते / स तत्रोपपन्नः [अभोक्षणं] संज्ञावेदितनिरोध समापद्यते च व्युत्तिष्ठते च। अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति" इति / समापत्तिचित्तादनन्तरं चित्तान्तरोत्पत्तिविरुद्ध आश्रयः प्राप्यत इति समापत्तिरित्युच्यते / निरोधसमापत्तिः ससंप्रयोगस्य मनोविज्ञानस्य क्लिष्टस्य च मनसो यो निरोधः। इयमप्यसंशिसमापत्तिवदाश्रयस्यावस्थाविशेषे प्रज्ञप्यते / "एवमासंज्ञिकादिषु मनोविज्ञाने निरुद्ध तदपगमे पुनः कुत उत्पद्यते / यत्तस्य कालक्रिया न भवति / तत्पुनरालयविज्ञानादेवोत्पद्यते / तद्धि सर्वविज्ञानबीजकमिति / Tob. 16. On this controversy, LVP. says : "Le Darshtantika et le Vibhajya. vadin soutiennent qu'une pensee subtile n'est pas interrompue dans le recueillement d'arret. Ils disent : 'Il n'y a pas d'etres qui soient en meme temps sans pansee et sans rupa; il n'y a pas non plus de recueille qui soit sans pensee. Si le recueilli etait sans pensee, l'organe vital serait coupe; on l'appellerait, non pas : installe dans le recueillement, mais bien : * mort." LVP Ak. II. p. 212, n. 2. 9. In this lost folio the Adv. had discussed this very controversial topic. In the corresponding portion, the Akb. (II. 44.) has discussed two topics; (1) अनयोः समापत्त्योर्बहुप्रकारो विशेषः / and (2) किमतोऽपि (निरोधसमापत्तितोऽपि) अस्ति परिहाणिः ? The Adv. also might have discussed the first topic. The beginning portion of the second topic is lost. It is continued in the next folio. 3. The problem under discussion centres around a controversy about the possibility of falling (parihani) from the nirodha-samapatti : निरोधसमापत्तिः प्रथमतो मनुष्येषूत्पाद्यते पश्चात् पधातौ परिहीणपूर्वैः / किमतोऽप्यस्ति परिहाणिः / अस्तीत्याह / अन्यथा हि उदायिसूत्रं विरुध्येत / इहायुष्मन्तो भिक्षुः""अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति इति / अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता। इयं च समापत्तिर्भावाग्रिको। तत्कथमपरिहीणस्य तल्लाभिनो रूपघाती स्यादुपपत्तिः / Akb. II. 44 d. Yasomitra gives the following comment:
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy