SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 131.] द्वितीयोऽध्यायः / प्राप्तर्णा( )म समन्वागमो लाभ इति पर्यायः / सर्वथा भावाञ्छब्दरेव शब्दानाचष्टे / यथैव खलु प्राप्तिरित्येतच्छब्दगडमात्रं श्रूयते तथैव समन्वागमो लाभ इत्येतदपि पदद्वयं वाग्वस्तुमात्रमिति न पर्यायनाम्ना लक्षणमुद्योतितं भवति / तस्मादव्यभिचारि तत्प्रसाद(ध)कं लिङ्गमुच्यताम् / इमे ब्रमः / श्रोत(त्र)मवधत्स्व मनश्चकाग्रतायां सन्नियुक्त्वा / 'धर्मवत्ता व्यवस्थितिः / धर्माः खलु त्रिधा कुश[लाः] "[Fol. 46 lost] 4..." ........ [II, B, 8. Fol. 47a]1 रूपेऽपि कुशलया विज्ञप्त्या वर्तमानया यावद्विज्ञापयति, अतीतया च समन्वागतः। [130cd] श्रुतचिन्तामयानां च समापतिद्वयस्य च / श्रुतचिन्ताभयानामपि / सहजा पश्चाद् भवति द्वयोश्चाश्चि (चित्त समापत्त्योस्सह पश्चाद् भवतीति / [131] नि[:]क्लेशसंस्कृतापूर्व(व) शुभानां तु रजस्वताम् / . 'प्रादिलाभे सह प्राक्च तदूध्वं वा त्रि'धेष्यते / / अनास्रवानां(णां) च स्कन्धानां, अनुचितानां च कुशलसास्रवानां(णां) न पूर्वजा। एषामेव यत्तोक्तानां 'तदूर्ध्वं तु तृ (त्रि) धेष्यते / ' यदा तेन संमुखीभूता तदा द्विवैवेति वर्तते / / .. . Though the Pali tradition does not recognise the prapti as an element, the use of such terms as samannagama and labha indicate the knowledge of such force as Prapti Vide Kv. IX.12. The Kv A. refers to the two pannattis, viz. samanna gata-pannatti ' and patilabha-padiatti :-इदानि अतीतानागतेहि समन्नागतकथा नाम होति / तत्थ समन्नागतपञत्ति पटिलाभ-पञ्चत्तीति द्वे पचत्तियो वेदितब्बा। तासु पच्चुप्पन्नधम्मसमङ्गी समन्नागतोति वुच्चति / "पटिविज्झित्वा अपरिहीनताय पन लाभीति / Ko A. IX. 12. 2. Cf. कथमयं लक्षणनिर्देशः / न हि भेदविवक्षायामपि पर्यायवचनेन लक्षणनिर्देश: कल्पते / प्राप्ति कतमा। यः प्रतिलम्भो यः समन्वागम इति / पर्यायवचनमपि कदाचित् लक्षणाय कल्पते / अनलो जातवेदा अग्निरिति Skv. P. 143. 8. This definition of Prapti agrees quite well wih Samghabhadra's definition as quoted by Yasomitra - इदमस्येति ज्ञानचिह्न प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिरित्याचार्यसंघभद्रः। Saks. p. 148. 8. This lost folio must have contained a valuable discussion on@ prapti-aprapti and also an examination of the arguments forwarded by th Kosakara, V. infra, A do. karika 199.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy