SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [ 115 अभिधर्मदीपे सूक्ष्मोपणा (ना) हमात्सर्याण्यल्पक्लेशभुवो दश // ' एते हि क्लेशा भावनाहेयेनाविद्यामात्रेण मनोभूमिकेनैव संप्रयुज्यन्ते / / एषां तु लक्षणमुपक्लेशचिन्तायां पञ्चमेऽध्यायेऽभिधायिष्यते // . ____कथं पुण(न)रिदं विज्ञायते चित्तादर्थान्तरभूताश्चैतसि "का: ? चित्त... मेव हि तद्वेदनादिनामभिर्व्यपदिश्यत इत्येवं चेष्यमाने बुद्धसूत्रमनुलोमितं भवति / यदुक्तं भगवता--'षड्धातुरयं भिक्षवः पुरुषपुद्गलः"५ इत्यत्र विज्ञानधातुरेवोक्तः / तस्मान्नार्थान्तरभूताश्चैतसिका इति भदन्तबुद्धदेवः / तं प्रतीदमभिधीयते 1. cf. क्रोधोपनाहशाठयेाप्रमादम्रक्षमत्सराः / मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः // Ak. II. 27... Also cf. क्रोधोपनहने पुनः / म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया // शाठ्यं मदो विहिंसाऽह्रीरत्रपा स्त्यानमुद्धवः / आश्रद्धयमथ कोशीद्यं प्रमादो मुषिता स्मृतिः // विक्षेपोऽसंप्रजन्यं च कोकृत्यं मिद्धमेव च। . वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा // Trinisika, 12 cd-14.. 2. अविद्येव केवलेत्यर्थः / नान्येन रागादिना क्लेशेन / भावनाहेयेनेति न दर्शनहेयेन / मनोभूमिकेनैवेति न पञ्चविज्ञानकायिकेन / यस्मादिमे क्रोधादय उपक्लेशा मनोभूमिका एव भवन्ति / Saku. p. 132. For details, see LVPAK II. p. 164, n..4. 3. v. infra, Ad. karika 371. 4. V. supra, p. 25, n. I. This topic is discussed in Akb. I. 35 c. This controversy is also found in the Kv. VII. 3.-इदानि चेतसिककथा नाम होति / तत्थ यस्मा फस्सिकादयो नाम नत्थि, तस्मा चेतसिकेनापि न भवितब्बं, इति नत्थि चेतसिको धम्मोति येसं लद्धि, सेय्यथापि राजगिरिकसिद्धत्थिकानं / Ko. A. VII. 3. 5. Cf. छधातुरो अयं भिक्खु, पुरिसो। M. sutta 140. 6. The Kosakara points out that this is wrong :-'षड्धातुरयं भिक्षो पुरुष' इति गर्भावक्रांती मौलसत्त्वसंदर्शनार्थम् / Akb. I. 35 c. This interpretation of the Kosakara agrees with the Pali passage :-छ इमा भिक्खवे धातुयो पठवीधातु आपोधातु तेजोधातु वायोधातु आकासधातु विज्ञाणधातु / "छन्नं भिक्खवे घातूनं उपादाय गन्भसावक्कन्ति होति / Ang. I. p. 176. 0. LVP. gives the following note :--Le commentaire du Vijnaptimatras astra dit que les Sautrantikas ont deux systemes. Les uns, les Darshtantikas, soutiennent que la pensee seule existe, que les mentaux
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy