SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ - द्वितीयोऽध्यायः। 111.] अरूपिणां पुनः चित्तं चैतसिकः साचं अविनिर्भागेन (ण) जायत इति वर्तते / ___ संस्कृतं तु स्वलक्षणः // ' सर्व हि संस्कृतं स्वलक्षणैः सह जात्यादिभिरुत्पद्यत इति वेदितव्यम् // अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्य[अध्यायस्य] द्वितीयः पादः // "यद्भूतचतुष्कमाश्रय एकस्योपादायरूपस्य""न तदेवान्यस्योपादायरूपस्य गन्धस्य रसस्य वाश्रयः / किं तर्हि ? 'अन्यदेव भूतचतुष्कं तस्याश्रयः' इति वैभाषिकसिद्धान्तः / Sakv. p. 125. For the term dravya, see Asm p. 16. 1. Cf. चित्तचंत्ताः सहावश्यं सर्व संस्कृतलक्षणः। Ab. II. 23ab, P. See Asm, p. 19,
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy