SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ अभिधर्मदीपे [1. पादानस्कन्धाः / अथवा पौर्वान्तिकं पञ्चाङ्गमपरान्तिकं [द्वयङ्ग] तदुभयमभिसमस्य सप्ताङ्गम् / समुदयसत्यमेकविधं तृष्णानिर्देशात् / द्विविधं कर्मक्लेशात्मकत्वात् / पञ्चाङ्गानि वा पौर्वान्तिकापरान्तिकाङ्गसंग्रहात्, हेतुभूता वा पञ्चोपादानस्कन्धाः / / निरोधसत्यमेकप्रकारमप्रतिसन्धिजन्मनिरोधात् / सत्यद्वयप्रहान (ण) भेदाद् द्विविधम्, सोपधिनिरुपधिशेषधातुभेदाद्वा। तृ (त्रि)प्रकारं वा प्रहान (ण)विरागनिरोध धातुभेदात् / चतुष्प्रकारं वा चतुष्फलभेदात्' / मार्गसत्यमेकप्रकारं सम्यग्दृष्टिनिर्देशात् / द्विप्रकारं वा सास्रवानास्रभेदात्, दर्शण (न) भावनाभेदाद्वा। त्रिप्रकारं शीलसमाधिप्रज्ञास्कन्धभेदात् चतुष्प्रकारं वा प्रयोगामार्गादिभेदात् / प्रतिपद्भेदाद्वा / अष्टप्रकारं सम्यग्दृष्टयाद्यङ्गभावात् / / इत्येतानि चत्वार्यार्यसत्यानि परिशेयप्रहात व्यसाक्षात्कर्तव्यभावयितव्यानीति भगवान् प्रदर्शयामास नरामरेभ्यस्तेषां सत्यदर्शण (न) भव्यत्वात्तदर्थमुद्भूतत्वात् / अतस्तानेव मार्गप्रदर्शण (न)कर्मणाभिप्रेता[न्] / अतस्तेषु संप्रधा(दा)नाभिधायिनी चतुर्थी। $ The seven augas refer to the seven links of the formula of Pratilyasamutpada, viz., rupa, sal-yatana, sparsa, vedana, jati and jara-marana. Of these the first five are the effects of avidya and the last two of trsnaupadana and bhava. The five angas refer to the five links of the formula of Pralilyasamutpada, viz., avidya, samskara, trsnd, upadana and bhava. This refers to the four kinds of lokottara-phalas, i e. the fruitions of supermundane path, viz., the srot apatti-phala, sakrdagami-phala, andgami-phala and the arhat-phala.. This refers to the four kinds of marga, viz. prayogamarga anantaryamarga, vimuktimarga and visesamarga. The four pratipats are : sukha-dandhabhijna; sukha-ksiprabhijna, duhkha-dandhabhijna and duhkha-kshiprabhijna. 6 This refers to the Arya-ashtaigika-marga. 7 Cf. तं खो पनिदं दुक्खं अरियसच्चं परियं""इदं दुक्खसमुदयं अरियसच्चं पहातम्ब... इदं दुक्खनिरोधं अरियसच्चं सच्छिकातब्बं""इदं दुक्खनिरोधगामिनी . पटिपदा अरियसच्चं भावेतब्ब ति मे भिक्खवे"आलोको उदपादि / Vinaya, I. p. 11. See Lalita-vistara p. 418.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy