SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [71 ] जं साइयांरमेयं खिप्पं नो मुक्खसाहगं भणिअं। तम्हा मुक्खट्टी खलु वज्जिज्ज इमे अईयारे / 96 / [ यत्सातिचारमेतत्क्षिप्रं न मोक्षसाधकं भणितम् / तस्मात् मोक्षार्थी खलु वर्जयेदेतानतिचारान् // 96 // ] यद्यस्मात्सातिचारं सदोषमेतत्सम्यक्त्वं क्षिप्रं शीघ्रं न मोक्षसाधकं नापवर्गनिर्वर्तकं भणितं तीर्थकरगणधरैः निरतिचारस्यैव विशिष्टकर्मक्षयहेतुत्वात्तस्मात् मोक्षार्थी अपवर्गार्थी खल्लिति खलुशब्दोऽवधारणे मोक्षार्थ्येव वर्जयेन कुर्यादेतानतिचारान् शङ्कादीनिति // आह सुहे परिणामे पइसमयं कम्मखवणओ कहणु। होइ तह संकिलेसो जत्तो एए अईयारा // 17 // [ आह शुभ परिणामे प्रतिसमयं कर्मक्षपणतः कथं नु / भवति तथा संकलेशो यत एतेऽतिचाराः // 97 // ] एवं सातिचारे सम्यक्त्वे उक्त सति पर आह / शुभे परिणामे सम्यक्त्वे सति प्रशमसंवेगादिलक्षणे प्रतिसमयं समयं समयं प्रति कर्मक्षपणतः विशिष्टकर्मक्षपणात् मिथ्यादृष्टेः सकाशात्सम्यग्दृष्टिविशिष्टकर्मक्षपणक एवेत्युक्तं कथं केन प्रकारेण नु इति क्षेपे भवति तथा संक्लेशो जायते चित्तविभ्रमः यतो यस्मात्संकुलेशादेते शंकादयोऽतिचारा भवन्ति
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy