SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [66 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भावनीयं / तस्मान्न कर्तव्याः कांक्षादयः। ज्ञातानि पुनः प्रत्येकमेव कांक्षादिषु वक्ष्येऽभिधास्य इति // रायामचो विज्जासाहगसड्ढगसुया य चाणको / सोरट्ठसावओ खलु नाया खाइसु हवन्ति // 93 // [राजामात्यो विद्यासाधकः श्रावकसुता च चाणक्यः / सौराष्ट्र श्रावकः खलु ज्ञातानि कांक्षादिषु भवन्ति // 13 // ] तत्र कांक्षायां राजामात्यौ, राजकुमारामचो य अस्सेणावहरिया अडविं पविट्टा छुहापरट्टा वणफलादिणि खायंति पडिणियत्ताणं राया चिंतेइ लड्डुयपूलगमाईणि सव्वाणि खामि आगया दोवि जणा रना सूयारा भणिया जं लोए पयरइ तं सव्वं सव्वे रंधेह तेहिं रंधित्ता उवट्ठवियं रन्नो सो राया पेच्छरायेदिद्रुतं करेइ कप्पडियावलिएहि धाडिज्जंति एवं मिट्ठस्स अवगासे होइ ति कणगकुंडगाईणि. उंडेराणि वि खड्याणि तेहिं सूलेण मओ। अमच्चेण पुण वमणविरेयणाणि कयाणि सो भोगाणं आभागी जाओ ति॥ विचिकित्सायां विद्यासाधकश्रावकः नंदीसरवरगमणं दिव्यगंधाणं देवसंसग्गेण मित्तस्स पुच्छणं विजाए पदाणं साहणं मसाणे चउपायगसिक्कयं हेट्ठा इंमालखायरोयस्तलो अट्ठसयवारा परिजवित्ता पादो सिकगस्स च्छिज्जइ एवं बीओ तइओ य च्छिज्जइ / चउत्थे छिन्ने आगासेण वच्चइ तेण सा विज्जा
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy