SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं / [35] व्याचक्षते / श्रेणिमध्यवर्तिन्येवोपशमिके प्रदेशानुभवो नास्ति न तु द्वितीये तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति / __ औपशमिकानन्तरं क्षायिकमाहखीणे दंसणमोहे तिविहंमि वि भवनियाणभूयंमि / निप्पच्चवायमउलं सम्मत्तं खाइयं होइ // 48 // [क्षीणे दर्शनमोहनीये त्रिविधेऽपि भवनिदानभूते / निःप्रत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति // 48 // ] क्षपकश्रेणिमनुप्रविष्टस्य सतः क्षीणे दर्शनमोहनीये एकान्तेनैव प्रलयमुपगते त्रिविधेऽपि मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदभिन्ने कि विशिष्टे भवनिदानभूते भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसारस्तत्कारणभूते निःप्रत्यपायं अतिचारापायरहितं अतुलमनन्यसदृशं आसन्नतया मोक्षकारणत्वात् सम्यक्त्वं प्रानिरूपितशब्दार्थ क्षायिकं भवति मिथ्यात्वक्षयनिबन्धनत्वात् इति / क्षायिकानन्तरं कारकाद्याहजंजह भणियंतं तह करेइ सइ जंमि कारगंतंतु। रोयगसम्मत्तं पुण रुइमित्तकरं मुणेयव्वं // 49 // * निर्कर्तनत्वानिकर्त्तत्वात् /
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy