SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [ 230 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ केचन भणंति एषा संलेखना द्वादशविधे / भणिता गृहस्थधर्मे न यतः ततः संयतः तस्याम् // 382 // ] केचनागीतार्था भणन्ति एषा अनन्तरोदिता संलेखना द्वादशविधे पंचाणुव्रतादिरूपे भणिता गृहस्थधर्मे श्रावकधर्म इत्यर्थः न यतस्ततस्तस्मात्कारणात्संयतः प्रवजित एव तस्यामिति / अत्रोच्यते न भणितेत्यसिद्धम् / भणिया तयणंतरमो जीव तस्सेस बारसविहो उ / एसा य चरमकाले इत्तरिया चेव ता ण पुढो॥ [ भणिता तदनन्तरमेव जीवत एष द्वादशविधः / एषा च चरमकाले इत्वरा चेयमेवं तस्मान्न पृथक् // 383 // ] भणिता तदनन्तरमेव द्वादशविधश्रावकधर्मानन्तरमेव तन्मध्य एवाभणने कारणमाह / जीवत एष द्वादश विधः प्रदीर्घकालपरिपालनीयः, एषा संलेखना चरमकाले क्षीणप्राये आयुषि सति क्रियते इत्वरा चेयमल्पकालावस्थायिनी यस्मा. देवं यस्मान पृथगियं श्रावकधर्मादिति / उपपत्यन्तरमाहजं चाइयारसुत्तं समणोवासगपुरस्सरं भणियं / तम्हा न इमीइ जई परिणामा + चेव अवि य गिही। + सुत्तंतरयो /
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy