SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [ 222 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / संदेशे विभाषा यतिगृहिगुणदोषापेक्षयेति यतेः संदेशको नीयते न सावधो गृहस्थस्य इति चैत्यसाधूनां वन्दनं चेति यदुक्तं तद्विस्फारयति / साहूण सावगाण य सामायारी विहारकाल मि / जत्थरिथ चेइयाइं वंदावंति तहिं संघ // 366 // [साधूनां श्रावकानां च सामाचारी विहरणकाले / यत्र सन्ति चैत्यानि वन्दयन्ति तत्र संघम् // 366 // ] साधूनां श्रावकाणां चोक्तशब्दार्थानां (2,) सामाचारी व्यवस्था कदा विहरणकाले विहरणसमये किंविशिष्टेत्याह यत्र स्थाने सन्ति चैत्यानि वन्दयन्ति तत्र संघ चतुर्विधमपि प्रणिधानं कृत्वा स्वयमेव वदन्त इति / पढमं तओ य पच्छा वंदंति सयं सिया ण वेल ति। पढम चिय पणिहाणं करंति संघमि उवउत्ता॥३६७॥ [प्रथमं ततश्च पश्चात् वन्दन्ते स्वयं स्यान्न वेला इति / प्रथममेव प्रणिधानं कुर्वन्ति संघे उपयुक्ताः // 367 // ] प्रथम मिति पूर्वमेव सर्छ वन्दयन्ति तत: पच्छात्सङ्घवन्दनोत्तरकालं वंदन्ते स्वयमात्मना आत्मनिमित्तमिति स्यान्न वेलेति स्तेनादिभयसार्थगमनादौ तत्रापि प्रथममेव वन्दने प्रणि
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy