SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 199] आयाणुग्गहबुद्धीइ संजयाणं जमित्थ दाणं तु / एवं जिणेहि भणियं गिहीण सिक्खावयं चरिमं३२६ [आत्मानुग्रहबुद्धया संयतेभ्यः यदत्र दानं तु। एतद् जिनैः भणितं गृहिणां शिक्षाप्रदं चरमम् // 326 // ] आत्मानुग्रहबुद्धया न पुनर्यत्यनुग्रहबुद्धयेति तथाहि आत्मपरानुग्रहपरा एव यतयः / संयता मूलोत्तरगुणसंपन्नाः साधवस्तेभ्यो दानमिति एतज्जिनस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं अतिथिसंविभागाभिधानं इह भोजनार्थ भोजनकालोपस्थाय्यतिथिरुच्यते / आत्मार्थनिप्पादिताहारस्य गृहिणो व्रती साधुरेवातिथिः। यत उक्तं तिथिः पर्वोत्सवाः सर्वे त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः // .. तस्य संविभागो अतिथिसंविभागः संविभागग्रहणात्पश्चाकर्मादिपरिहारमाहेति / ' ___एत्थ सामायारी-सावगेण पोसहं पारंतेण नियमा साहूणमदाउं न पारेयव्वं दाउं पारेयव् / अन्नया पुण अनियमो दाउं वा पारेइ पारिए वा देइ त्ति तम्हा पुव्वं साहूणं दाउं पच्छा पारेयव्वं कहं जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं णिमंतेइ भिक्खं गेहह त्ति / साहूणं का पडिवत्ती ताहे अन्नो पडलयं अन्नो मुहणंतगं
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy