SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ [ 192 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / भणितमिह प्रवचने इति / प्रतिदिवसग्रहणं प्रतिप्रहराद्युपलक्षणं प्रतिप्रहरं प्रतिघटिकमिति // देसावगासियं नाम सप्पविसनायओऽपमायाअ / आसयसुद्धीइ हिय पालेयध्वं पयत्तेणं // 319 // [ देशावकासिकं नाम सर्पविषज्ञातात् अप्रमादात् / आशयशुद्धया हितं पालयितव्यं प्रयत्नेन // 319 // ] दिग्वतगृहीतदिक्परिमाणैकदेशो देशस्तस्मिन्नवकाशो गमनादिचेष्टास्थानं तेन निवृत्तं देशावकाशिकमिति / नामेति संज्ञा / एतच्च सर्पविषज्ञातात् सर्पोदाहरणेन विषोदाहरणेन च। जहा सप्पस्स पुव्वं बारस जोयणाणि विसओ आसी दिट्ठीए पच्छा विज्जावाइएण ओसारत्तेण जोयणे ठविओ एवं सावगो दिसिव्वयाहिगारे बहुयं अवरज्झियाइओ पच्छा देसावगासिएणं तं पि ओसारइ, अहवा विसदिटुंतो अगएण एगाए अंगुलीए ठवियं एवं विभासा // एवमप्रमादात्प्रतिदिनादिपरिमाणकरणे अप्रमादस्तथा चाशयशुद्धिः चित्तवैमल्यं, ततो हितमिदमिति पालयितव्यं प्रयत्नेनेति / इदमपि चातिचाररहितमनुपालनीयमिति // अतस्तानाहवज्जिज्जा आणयणप्पओगपेसप्पओगयं चेव / सदाणुरूववायं तह बहिया पुग्गलखेवं // 320 //
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy