SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [146 ] सटीकभावकप्रज्ञप्त्याख्यप्रकरणं / ऽन्यत् अपि त्वप्रमाद एव तदिति / अन्यत्वेऽप्रमादादर्थान्तरत्वे आपतिताकरणस्य तद्भावेऽप्यप्रमोदभावेऽपि हंत विफलासौ निवृत्तिर्भवति इष्यते चाविप्रतिपल्या अप्रमत्ततायां फलमिति // अह परपीडाकरणे ईसिं वहसत्तिविप्फुरणभावे / जो तीइ निरोहो खलु आवडियाकरणमेयं तु।२४५ [अथ परपीडाकरणे ईषद्वधशक्तिविस्फुरणभावे / यः तस्याः निरोधः खलु आपतिताकरणमेतदेव // 245 / / ] अथैवं मन्येत परः परपीडाकरणे व्यापाद्यपीडासंपादने सति ईषद्वधशक्तिविस्फुरणभावे व्यापादकस्य मनायधसामर्थ्यविजृभणसत्तायां सत्यां यस्तस्याः शक्तनिरोधो दुष्करतर आपतिताकरणमेतदेवेति एतदाशङ्कयाहविहिउत्तरमेवेयं अणेण सत्ती उ कज्जगम्मत्ति / विप्फुरणं पि हु तीए बुहाण नो बहुमयं लोए।२४६ [विहितोत्तरमेवेदं अनेन शक्तिस्तु कार्यगम्येति / विस्फुरणमपि तस्याः एव बुधानां न बहुमतं लोके // 246 / / ] विहितोत्तरमेवेदं केनेति अत्राह अनेन शक्तिस्तु कार्यगम्येति (242) विस्फुरणमपि तस्याः शक्तेर्बुधानां न बहुमतं लोके मरणाभावेऽपि परपीडाकरणे बन्धादिति / /
SR No.004383
Book TitleShravak Pragnpti
Original Sutra AuthorN/A
AuthorRajendravijay
PublisherSanskar Sahitya Sadan
Publication Year1972
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy