________________ श्रीजैनशासनमहत्तासूचकसूक्तानि तीर्थयात्राथी थता फायदा आरम्भाणां निवृत्तिविणसफलता सङ्घवात्सल्यमुच्चनेमल्यं दर्शनस्य प्रणयिजनहितं जीर्णचैत्यादिकृत्यम् / तीर्थोप्नत्यं जिनेन्द्रादितवचनकृतिः तीर्थकृत्कर्मबन्धः, सिद्धरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि // 20 // तीर्थ कोने कहेबाय ? सिद्धास्तीर्थकृतोऽनन्ता, यत्र सेत्स्यन्ति चापरे / मुक्तेलीलाई यञ्च, तीर्थ तस्मै नमो नमः // 21 // छरीनी समजण एकाहारी भूमिसंस्तारकारी, पद्धयां चारी शुद्धसभ्यक्त्वधारी / यात्राकाले सर्वसचित्तवारी, पुण्यात्मास्याद्ब्रह्मचारी विवेकी // 22 // तीर्थयात्रा त्रण प्रकारे अष्टादिकाभियामेका, रथयात्रामथापराम् / तृतीयां तीर्थयात्रा वे त्याहुर्यात्रां त्रिधा बुधाः॥२३॥ 147 श्रीजैनशासनमहत्तासूचकसूक्तानि वीतरागशासननी अमूल्यता धुमणिस्पर्शपाषाण-दक्षिणावर्त शङ्खवत् / कृष्णचित्रकवल्लीव-ल्लाभदं जिनशासनम् // 1 //