________________ श्रीजैनसिद्धांतसूक्तानि घणा वखतथी ग्रहण करी राखेल फलकंदादिकर्नु अचित्तपणुं चिरकालगृहीतं वा, कल्पते नः फलादिकम् / श्रुत्वेति तादृशैः कंदा-दिभिस्तान् प्रत्यलाभयन् // 71 // पर्व-९-सर्ग 4 श्लो-४७ पडिमाधारी श्रावकने भिक्षा लेवा जता बोलवानी रीत तस्स णं गाहावइकुलं पिडवाय-पडियाए अणुपविट्ठस्स कप्पति एवं वदित्तए, समणोवासगस्स पडिमापडिवनस्स भिक्खं दलयह / तस्य गाथापतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टस्य कल्पते एवं वदितुम् / श्रमणोपासकाय प्रतिमाप्रतिपन्नाय भिक्षां प्रयच्छत // नरकना भातास्वरुप अने अनेकजीवोयुक्त मांस कोण खाय? सद्यः संमूच्छितानन्त-जन्तुसंतानदृषितम् / नरकाध्वनि पाथेयं, कोऽश्नीयात् पिशितं सुधीः // 72 // मांखणमां अत्यंतसूक्ष्म जीवोनी उत्पत्ति अन्तर्मुहूर्तात् परतः, सुसूक्ष्मा जन्तुराशयः। यत्र मृच्छन्ति तन्नाधं, नवनीतं विवेकिभिः // 73 // बावीश अभक्ष्यनां नामो पंचुंबरी-चउविगइ-हिम-विस-करगेय सव्वमट्टी य / राइभोयणगं चिय, बहुबीयाणंतसंघाणं // 74 // घोलवडा-वायंगण, अमुणियनामाणि फुल्लफलयाणि / तुच्छफलं, चलियरसं, वज्जह वज्जाणि बावीसं // 75 // ..