SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 314 सुभाषितसूक्तरत्नमाला 144 अपर्याप्तपञ्चेन्द्रियमनुष्योत्पत्तिस्थानानि कहण्णं भंते ! सम्मुच्छिममणुस्सा उप्पज्जति ? गोयमा ! अन्तो मणुस्सखित्ते पणयालीसाइजोयणसयसहस्सेसु अढाइज्जेसु दीवसमुद्देसु पन्नरसकम्मभूमीसु छप्पनाई अन्तरदीवेसु गम्भवक्कंतियमणुसाणं चेव उच्चारेषु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेमु वा सुक्केमु वा सोगिएम वा सुक्कपुग्गलपरिसाडेसु वा गयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सम्बेसु चेव अमुटाणेमु समुच्छिममणुस्सा समुप्पज्जंति, अंगुलअसंखिज्जमागमेत्ताए ओगाहणाए असनी मिच्छदिट्ठी अन्नाणी सव्वाहि पज्जत्तीहि अपज्जत्तगा अन्तमुहुत्ताउआ चेव कालं पकरेन्ति / 145 मुनिवराणामेकाकिविहरणनिषेधकसूक्तानि रागाद्यपायविषमे सन्मार्गे चरतां सताम् / रत्नत्रयजुषामैक्यं कुशलाय न जायते // 1 // नैकस्य सुकृतोल्लासो नैकस्यार्थोऽपि तादृशः / नैकस्य कामसंप्राप्ति को मोक्षाय कल्पते // 2 // श्लेष्मणे शर्करादानं, सज्वरे स्निग्धभोजनम् / एकाकित्वमगीतार्थे यतावश्चति नौचितीम् // 3 // जिनप्रत्येकबुद्धादि-दृष्टान्तान् नैकतां श्रयेत् / न चर्मचक्षुषां युक्तं स्पद्धितुं ज्ञानदृष्टिभिः // 4 //
SR No.004381
Book TitleSubhashit Sukt Ratnamala Sanskrit
Original Sutra AuthorN/A
AuthorCharanvijay
PublisherChimanlal Nathalal Gandhi
Publication Year1972
Total Pages576
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy