SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सत्यविनिश्चयः तानि निरुध्यन्त इति / स एव तेषां संवर्तविवर्ती वेदितव्यः / यैः कल्पस्य निर्याणं भवतीति परिसमाप्तिर्भवतीत्यर्थः / [Ms. 46A] एकोऽन्तरकल्पोऽपकर्षः विवर्तकाले एकानविंशति [त]मः / अष्टादश उत्कर्षापकर्षाः / तत ऊर्ध्वमेक उत्कर्षः पश्चिमः / / प्रायुक्षयान्मरणं कालच्युतिमधिकृत्य यावदाक्षेपमायुषः परिसमाप्तत्वात्। पुण्यक्षयादकालच्युति [मधिकृत्य] समापत्त्यास्वादनतया तदायुराक्षेपककर्मभावनोपघातात् / कर्मक्षयात्प्रबन्धच्युतिमधिकृत्य, तस्मिन्नायतने उपपद्यापरपर्यायवेदनीयकर्मण' उपयुक्तत्वादभावाद्वा तत्र भूयोऽनुत्पत्तितो वेदितव्यम् / 655B. अष्टाकारं वा दु:खमिति संबाधदुःखतादि / [Ch. 720C, As. p. 40] (i) उत्पादां [T. 46 B]शिकी अनित्यता अभूत्वा भावः, स च दुःखपक्ष्याणां संस्काराणां बाधनात्मकः / इति तामनित्यतां प्रतीत्य दुःखदुःखता प्रज्ञायते / (ii) व्ययांशिकी भूत्वाऽभावः, स च सुखपक्ष्याणां संस्काराणामनभिप्रेतः / इति तां प्रतीत्य विपरिणामदुःखता प्रज्ञायते / (iii) सदौष्ठुल्यानां संस्काराणां प्रबन्धे नोदयोऽप्यनभिप्रेतः, व्ययोऽपी ति तदुभयांशिकीमनित्यता प्रतीत्य संस्कारदुःखता प्रज्ञायते / संस्कारानि[Ms.46B]त्यतां संस्कारविपरिणामतां च संधायोक्तम्-मया' यत्किचिद्वेदितमिदमत्र दुःखस्येत्ययमदुःखासुखस्य सुखस्य च वेदितस्य दुःख वचनेऽभिसंधिर्वेदितव्यः / दुःखस्य तु वेदितस्य दुःखत्वेन प्रसिद्धत्वाल्लोके न तत्र पुनरभिसंधिरुच्यत इति / येष चानित्येषु संस्कारेषु जात्यादिकं प्रज्ञायते [तेषाम्] अनित्यत्वात् दुःखमित्यभिसंधिर्वेदितव्यः / अन्यथा मार्गोऽप्यनित्यत्वाद्दुःखं स्यादिति / / 655C. शून्यता लक्षणं नित्यादिलक्षणस्यात्मनः संस्कारेभ्योऽर्थान्तरभतस्य तेष्वभावः / तेषां च संस्काराणां नित्यकालं तद्रहितप्रकृतिकलक्षणस्य .. . 1. T. तैः 2. . The एकानविंशतितमकल्प is the प्रथम अन्तरकल्प which is अपकर्ष.. The next 18 are उत्कर्ष-cum-अपकर्ष. The last, that is, 201h. is उत्कर्ष-[Ak III. 91]. Ch. reads एकविशतितमः which means that the अपकर्ष अन्तरकल्प follows the विवर्तमानावस्था (Sphutartha, p. 335) which spreads over 20 अन्तरकल्प s. Tib. reads Tarafagfa: which is obtained by adding 18 to 1. 3. Ms. णो. 4. Ms. उभर्यां° for उत्पादाँ. 5. बन्धे is in bottom margin of Ms. 6. Ms. ती. 7. T. omits मया. 8. दुःखता. Ch. दुःखदुःख. 9. Ms. adds आदि.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy