SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 118 अभिधर्मसमुच्चयभाष्यम् (i)-तत्रानुत्पादितपूर्वनिर्वेधभागीयोऽप्राप्तपूर्वकफलश्च खड्गविषाणकल्पो भवत्येकविहारी, तंदन्यः प्रत्येकजिनो वर्गचारी द्रष्टव्यः। (iii) व्याकरणं च प्रत्यलभत इत्यष्टाभ्यां भूमावनुत्पत्तिकेषु धर्मेषु शान्ति प्रतिलभत इत्यर्थः / / 8144. असंभतसंभारादयो [Ch. 754A] मोक्षभागीयानां च मृदुमध्याधि'मात्रतया निर्वेधभागीयोत्पादनं सत्याभिसमयं च प्रति नियतानियत[As. p. 88] तज्जन्मकालिकत्वाद्यथाक्रमं वेदित[Ms. 110B] व्याः। तत्र सत्याधिपतेये धर्मेऽधिमुक्तिप्रसादलक्षणानि [T. 107A] मोक्षभागीयानि, तत्रैव धर्मनिध्यानक्षान्तिलक्षणानि निर्वेधभागीयानि, श्रद्धाप्रधानत्वात्प्रज्ञाप्रधानत्वाच्च यथाक्रमम् / लौकिका प्रधर्मप्रकृत्यैव क्षणिक इत्यप्राबन्धिक इत्यर्थः / नो तु वासनापरिहाणित इति निर्वाणाधिकारिकस्य कुशलमूलस्योत्पादितंपूर्वस्यापुनरुत्पाद्यत्वात् // मृदु मोक्षभागी" यमधिकृत्योक्तं भगवता सम्यग्दष्टिरधिमात्र लौकिकी यस्य विद्यते / अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् ॥इति।। ___ अपि खलु चतुर्विधं मोक्षभागीयम्--प्राधिकारिकमाधिमोक्षिकमाधिकामिकमाभिगामिकं च / (i) कुशल धर्मच्छन्द 'मुपादाय यावन्मोक्षार्थं क्रियते तदाधिकारिकम् / (ii) तत्प्रतिसंयुक्त1०देशनाधिमोक्षसहगतं यत्तदाधिमोक्षिकम् / (iii) प्रीतिप्रसादसहगतमोक्षालंबनमनस्कारबहुलं यत्तदाधिकामिकम् / (iv) निर्वेधभागीयोत्पाद ।नियतं तत्रैव जन्मनि यत्तदाभिगामिकम् / / ... निर्वेधमागीयं षड्विधम्-आनुलोमिकं प्रा[Ms. 111A]कषिकं प्रातिवेधिकमन्यपारिणामिकमैकजन्मिकमेकासनिकं च। तत्र (i) यत्सत्या T. 107B] लम्बनकारमादितो [Ch. 754B] मदुकं कुशल मूलमुत्पद्यते तदानुलोमिकम् / (ii) यन्मध्यं तत्प्राकर्षिकम्, ततः तत्प्रकृष्टतरत्वात् / (iii)यदधिमात्रं सत्यप्रतिवेधाय तत्रैव जन्मनि संवर्तते तत्प्रातिधिकम्। (iv)तत्पुनर्यदनियतगोत्राणां बोधिविशेषाय 1. Ms. दि. 2. Ms. adds कृ. 3. तज is in the bottom margin of Ms. 4. Ms. को. 5. Ms.. 6. Ms. adds च. 7. Ms. adds च. 8. Ms. लं. 9. T. कुशलपक्ष छन्द. 10. Ms. क्तादि for क्त. 11. Ms, adds fa. 12. Ms. adds मित्त.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy