SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अभिधर्मसमुच्चयभाष्यम् प्रत्यात्मज्ञानात् प्रकारज्ञानात् शमप्राप्तिगुणप्रकर्षज्ञानाच्च प्रज्ञा / तत्र पर प्रणीतज्ञानं परतो घोषान्वया योनिशोमनस्कारसंप्रयुक्ता प्रज्ञा, प्रत्यात्मज्ञानं लोकोत्तरा, प्रकारज्ञानं लोकोत्तरपृष्ठलब्धा, शमप्राप्तये ज्ञानं भावनामार्गे क्लेशप्रतिपक्षभूता, गुणप्रकर्षाय ज्ञानं वैशेषिकगुणाभिनिर्हाराय प्रज्ञा वेदितव्या / / 5 131 E. "भावना पञ्चविधा, उपधिसंनिश्रिता यावद्विभुत्वसंनिश्रिता // (i) तत्रोप घिसंनिश्रिता [T. 95 B] चतुराकारा। (a) हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्य भ्यासः / (b) विपाकसंनिश्रिता य आत्मभाव]Ms. 98 A]संपत्तिबलेन। (c) प्राणिधान[Ch. 748 C]संनिश्रिता यः पूर्वप्रणिधानबलेन / (d) प्रतिसंख्यानबलसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः / / (ii) मनस्कार संनिश्रिता पारमिताभावना चतुराकारा / (a) अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तमधिमुच्यमानस्य / (b) आस्वादनामनस्कारेण लब्धाः पारमिताः, प्रास्वादयतो गुणदर्शनयोगेन / (c) अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य / (d) अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य / / (iii) आशयसंनिश्रिता पारमिताभावना षडाकारा-अतृप्ताशयेन वैपुल्याशयेन मुदिताशयेनोपकराशयेन निर्लेपाशयेन कल्याणाशयेन च / , तत्र (a) बोधिसत्त्वस्य दानेऽतृप्ताशयो यद्बोधिसत्त्वस्यैकक्षणे गङ्गानदीवालिकासमान्लोकधातून सप्तरत्नपरिपूर्णान् प्रतिपादयतो' गङ्गानदीवालिकासमांश्चात्मभावा नेवं प्रतिक्षणं ग[Ms. 98 B]ङ्गानदी[T. 96 A]वालिकासमान् कल्पान् प्रतिपादयतः। यथा चैकसत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितव्यः / तमनेन पर्यायेण प्रतिपादयेदतृप्त एव बोधिसत्त्वस्य दानाशय इति / य एवंरूपं आशयोऽयं बोधिसत्त्वस्य दानेऽतृप्ताशयः / (b) न च बोधिसत्त्व एवंरूपां दान परंपरां क्षणमात्रमपि हापयति विच्छिनत्त्याबोधिमण्डनिषदनादिति / य एवंरूप प्राशयोऽयं बोधिसत्त्वस्य दाने विपुलाशयः। (c) मुदिततरश्च13 बोधिसत्त्वो 1. Ms. inserts म. 2. Ch. Chapter II (2) of fafaray for identical passage on the fivefold भावना, see Mahayanasutralankara, pp. 102-4. 3. Ms. adds fa. 4. Ms. 741 for u. 5. Ms. Oसिका° for स्का. 6. Ms. has additional सरव एक which is bracketed. 7. यतो appears as corrected substitute for येत् (1). 8. Ms. व. 9. Ms. पा. 10. Ms. रत for तर.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy