SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 92 अभिधर्मसमुच्चयभाष्यम् भावनां गच्छन्ति, तेषु विभुत्वलाभात् / विभुत्वं पुनरुत्तप्तसंमुखी भावेन वशिता वेदितव्या / $ 103. निष्ठामार्गः सर्वदौष्ठुल्यानां प्रतिप्रस्रब्धेरिति विस्तरः // $ 104. तत्र [T. 82B] सर्वदौष्ठ्ल्यानि चतुर्वितिर्भवन्ति / तद्यथा (i) सर्वत्रगमभिलापदौष्ठुल्यं या चक्षुरादिसर्वधर्मनामाभिनिवेशवासनाऽऽलयविज्ञाने संनिविष्टाऽनादिकालानुसता, याऽसावुच्यते प्रपञ्चवासनेति, यतश्चक्षुरादयो धर्माः सनामा भिनिवेशाः पुनः पुनः प्रवर्तन्त इति / (ii) वेदितदौष्ठुल्यं सास्रवाणां वेदनानां वासना। (iii) क्ले [Ch. 742B] शदौष्ठुल्यं क्लेशानामनुशयः / (iv) कर्मदौष्ठुल्यं सास्रवाणां कर्मणां वासना। (v) विपाकदौष्ठुल्यं विपाकस्याकर्मण्यता। (vi) क्लेशावरणदौष्ठुल्यं तीवायतक्लेशता। (vii) कर्मावरणदौष्ठल्य मार्गान्तरायिकानन्त [Ms. 84B]र्यादिककर्मावृतता। (viii) विपाकावरणदौष्ठुल्यं सत्याभिसमयविधुरनारकाद्यात्म भावप्रतिलम्भः। (ix) निवरणदौष्ठुल्यं कुशलपक्षप्रयोगान्तरायिककामछन्दाद्यभिभूतता / (x) वितर्कदौष्ठुल्यं प्रव्रज्याभिरति' विबन्धकामवितर्काद्यभिभूतता। (xi) आहारदौष्ठुल्यमत्यल्पबहुभोजननेन प्रयोगायोग्यता। (xii) मैथुनदौष्ठुल्यं द्वयद्वयसमापत्तिकृता कायचितव्यथा। [T 83A] (xiii) स्वप्नदोष्ठुल्यं मिद्धकृतमाश्रयजाड्यम् / (xiv) व्याधिदोष्ठुल्यं धातुवैषम्यकृताऽस्वस्थता। (xv) जरादौष्ठुल्यं भूतविपरिणामकृताऽविधेयता। (xvi) मरणदौष्ठुल्यं म्रियमाणस्य सर्वेन्द्रियाकुलता। (xvii) परिश्रमदौष्ठुल्यमतिगमनादिकृतोऽङ्गमर्दः / (xviii) दृढदौष्ठुल्यं यथासंभवमेतदेवाभिलापदौष्ठुल्यादिकमपरिनिर्वाणवताम् / (xix-xxi) औदारिकमध्यसूक्ष्म 1. T. उत्तप्तं संमुखी (?), but Ch. and Asv. (T.) are same as Ms. 2 Ms. धर्माणाम° for °धर्मनामा'. 3. Ms समान° for सनाम 4. Ms. त. 5. Here Ms has "far91879 1978vqat xaracutalogazi" which appears bracketed and hence deleted. 'द्यात्म° is illegible. But the sense is confirmed by Ch. and T. 7. T. lacks अभिरति. 8. Ms. म. 9. Ms. श्र. 10. Ms. अप्रस्व. 11. T. and Ch. add. धर्म,
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy