SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सत्यविनिश्चयः बालाः प्रायेण सेन्द्रियं कायमाश्रित्य सुखादिमुपभुजाना उपलब्ध [Ch. 739A]लक्षणा प्रात्मरागादिभिः श्रद्धादिभिश्च संक्लिश्यन्ते व्यवदायन्ते चेति विकल्प. यन्त्यत आदितः सम्यक्तद्वस्तुलक्षणपरीक्षार्थमेवं चतुर्धालम्बनव्यवस्थानं वेदितव्यम् // (ii) स्वभावतः प्रज्ञा स्मृतिश्च, कायाद्यनुपश्यनावचनात् स्मृत्युपस्थानवच[Ms. 78A]नाच्च यथाक्रमम् / / (ii) सहायतस्ताभ्यां संप्रयुक्ताश्चित्तचैतसिकाः // (iv) (A) भावनाऽध्यात्म बहिर्धाऽध्यात्मबहिर्धा च कायादिषु कायाद्यनुपश्यना // __ तत्राध्यात्म कायश्चक्षुश्रोत्रघ्राणजिह्वा [T. 77A]कायेन्द्रियाणि, आध्यात्मिकायतनसंगृहीतत्वात्सत्त्वसंख्यातत्वाच्च / बहिर्धा कायो बहिर्धारूपशब्दगन्धरसस्प्रष्टव्यानि, बाह्यायतनसंगृहीतत्वादसत्त्वसंख्यातत्वाच्च / अध्यात्मबहिर्धा कायश्चक्षुराद्यायतनसंबद्धानि रूपादीन्यायतनानीन्द्रियाधिष्ठानभूतानि, सत्त्वसंख्यातत्वाद्वाह्यायतनसंगृहीतत्वाच्च / [As. P. 72] पारसंतानिकानि चाऽऽध्यात्मिकानि रूपीण्यायतनान्यध्यात्मबहिर्धा कायः, आयतनव्यवस्थां संतानव्यवस्था च प्रमाणयित्वा.॥ __काये कायस्य सादृश्येन पश्यना काये कायानुपश्यना, विकल्पप्रतिबिम्बकायदर्शनानुसारेण प्रकृतिबिम्बकायावधारणात् // अध्यात्म वेदनादयोऽध्यात्म कायमुपादायोत्पन्नाः चक्षुराद्यालंबनतया स्वाश्रयोत्पन्ननतया वा। बहिर्धा वेदनादयो बहिर्धा कायमुपा[Ms. 78 B] दायोत्पन्नाः, रूपाद्यालम्बनतया पराश्रयोत्पन्नतया वा। अध्यात्मबहिर्धा वेदनादयोध्यात्मबहिर्धाकायमुपादायोत्पन्नाः, स्वसन्तानिकबाह्या [यतना] लम्बनतया पारसंतानिकाध्यात्मिकायतनालंबनतया वा // 2 (iv) (B) [Ch. 739B] चेतसो[T. 77B] लीनत्वं विशेषाधिगमप्रत्यात्मपरिभवमुखः विषादः। परिस्रवपरिखेदो दंशमशकाद्युपद्रवोत्पीडनासहनम् / अल्पमात्रसंतुष्टिः अलं मे तावता कुशलपक्षेणेति प्रतिवारणम् / प्रापत्ति 1. Ms. प्रा in the bottom margin approximately below माण, the following two syllables are within T9. 2. T. adds वेदनाद्यनुपश्यनापि तथा, यथायोगं योज्यम्. 3. Ms. नील for नील. 4. Ms. आल for अलं.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy