SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 80 अभिधर्मसमुच्चयभाष्यम् यथाक्रमम् / चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश्च प्रतिपक्षाङ्गम्, ताभ्यां सुखप्रतिपक्षणात् / अदुःखासुखा वेदनाऽनुशंसाङ्गम्। चित्तैकाग्रता तदुभयाङ्गमिति / / __ (2) कथं पुनः प्रथमं ध्यानं समापद्यमानस्य सप्त मनस्कारा भवन्ति / (a) येन समाहितभूमिकेन मनस्कारेण कामेष्वादीनवादिदर्शनेनौदारिकलक्षणं प्रतिसंवेदयते / तदभावाच्च प्रथमध्याने शान्तलक्षणम् / अयमुच्यते लक्षणप्रतिसंवेदनीयं मनस्कारः, [Ch. 736C] स च श्रुतचिन्ताव्यवकीर्णो वेदितव्यः / (b) तदुवं श्रुतं चिन्तां चातिक्रम्यकान्तेन भावनाकारेण तदौदारिकशान्तलक्षणनिमित्तालंबनां शमथविपश्यनां भावयन् पुनः पुनर्यथापर्येषिता[T. 72B] मौदारिकशान्तता- धिमुच्यते इत्ययम[1] धिमोक्षिकः / (c) तदभ्यासात्तत्प्रथमतः प्रहाणमार्गसहगतो मनस्कारः प्राविवेक्यः, तेनाधिमात्रक्लेशप्रकारप्रहाणात्तत्पक्षदौष्ठुल्यापगमाच्च / (d) स योगी तदूर्ध्व प्र[Ms. 73A] [हा]णारामो भवति प्रहाणेऽनुशंसदर्शी परीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण संप्रहर्षयति यावदेव स्त्यानमिद्धौद्धत्योपशमाय / अयं रतिसंग्राहकः / (e) तस्यैवं सम्यक्प्रयुक्तस्य कुशलपक्षप्रयोगोपस्तब्धत्वात् कामावचरक्लेशपर्यवस्थानासमुदाचारे सति तत्प्रहीणापहीणतावगमार्थं तदुत्पत्त्यनुकूलशुभनिमित्तमनस्कारेण प्रत्यवेक्षणं मीमांसामनस्कारः / (f) तस्यैवं मीमांसाप्रतिपक्षं भावयतः तावत्का. लिकयोगेन सर्वकामावचरवलेशविसंयोगाय प्रथमध्यानप्रयोगपर्यवसानगतः प्रतिपक्षमनस्कारः प्रयोगनिष्ठः / (g) तदनन्तरं मौलप्रथमध्यानसहगत: प्रयोगनिष्ठाफल इति / तत्र लक्षणप्रतिसंवेदना प्रहातव्यं प्राप्तव्यं च सम्यकपरिज्ञाय प्राणाय प्राप्तये च चित्तं प्रणिधते। आधिमोक्षिकेन तदर्थ सम्यकप्रयोगमारभते / प्राविवेक्येनाधिमात्रान क्लेशान जहाति / रतिसंग्राहकेण मध्यं क्लेश[Ms. 73B]प्रकारं जहाति / मीमांसकेन प्राप्तिनिरभिमानता[T. 73A]यां चितमवस्थापयति / प्रयोगनिष्ठेन मदूं क्लेशप्रकारं जहाति / प्रयोगनिष्ठाफलेन एषां मनस्काराणां सुभावितानां भावनाफलं प्रत्यनुभवति / यथा प्रथमध्यानसमापत्तये सप्त मनस्कारा एवं यावन्नवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं योजयितव्याः। औदारिकलक्षणं पुनः सर्वास्वधोभूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यम्-दुःखतरविहारिताऽप्रशान्तविहारितया, अल्पायुस्कतरता च तद्विपर्ययेणोलभूमेः शान्तलक्षणं वेदितव्यम् / 1. As (G). संवेदी. ___ स्तब्धत्वात् is not clearly legible. 3. Ms. has additional मीमांसा. Ch. has पुनः पुनः. 4. T. drops सहगत. 5. T. तदधो for तदर्थ. Ch. supports Ms.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy