SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 70 अभिधर्मसमुच्चयभाष्यम् प्रवृत्तिक्षणनयम्ये नोच्यते तदेवोभयमित्यपि तु सहाशयप्रयोगेणेकं कर्मेत्ययमत्राभिसंधिर्वेदिव्यः / तयोश्च कृष्णशुक्लता प्रत्यन्योन्यासादृश्ये सत्येकं कर्म कृष्णशुक्लं व्यवस्थाप्यते / तत्राशयतः कृष्णं प्रयोगतः शुक्लं यथापि कश्चित्परान् वञ्चयितु. कामस्तेषां संप्रत्ययननिमित्तं भावेन दानानि ददाति यावत्प्रव्रजत्यपि / प्रयोगतः कृष्णमाशयतः शुक्लं यथापि कश्चित्पुत्रं वा शिष्यं वाऽहितानिवारयितुकामो हिते च नियोजयितुकामोऽनुकम्पाचित्तः कायेन वाचा वा परुषया तस्मिन्काले संक्लिश्यते / / (iv). अकृष्णशुक्लाविपाक कर्म कर्मक्षयाय संवर्तते प्रयोगानन्तर्य[T. 63 A]मार्गष्वनास्रवं कर्म प्रयोगमार्गानन्तर्यमार्गाणां प्रहाणप्रतिपक्षत्वात् / तत्राकृष्णं क्लेशमलाभावात् / शुक्लमेकान्तव्यवदानत्वात् / अविपाकं संसारविरोधित्वात् / कर्मक्षयाय संवर्ततेऽस्यैव कृष्णादिकस्य त्रिविधस्य सास्रवस्य कर्मणस्तेनानास्रवेण कर्मणा विपाकदानवासनासमुद्घातात् // अविशेषेण च सर्वस्यानात्रवस्य कर्मणः परिपन्थमानुकूल्यं स्वभाव[Ms. 63 B]मधिकृत्य वंकदोषकषायाणां शौचेयानां मौनेयानां च यथाक्रम व्यवस्थानं वेदितव्यम् // तत्र वंक[Ch. 731 B] मृजुकमार्गस्याष्टाङ्गस्योत्पत्त्यावरणभूतं कायवाङ्मनःकर्म / दोषो येन कायादिकर्मणा दूषिते संताने तत्तादृशमावरणभूतं कर्मोत्पद्यते / कषायाः तीथिकदृष्टिसंनिश्रितं कायादि कर्म, बुद्धशासनप्रसादविपक्षणाश्रद्धयकालुष्यपरिगृहीतत्वात् / / अपरः पर्यायः-शाश्वतोच्छेदानुपतितं मध्यमाप्रतिपद्विरोधार्थेन वंकम् / अपवाददृष्टिपरिगृहीतं व्यवदानव्यवस्थानप्रद्वेषार्थेन दोषः / सत्कायदृष्टिपरिगृहीतं नैरात्म्यतत्त्वदर्शनप्रतिबद्धा[T. 63 B]र्थेन कषाय इति / / शौचेयानि सुविशुद्धशीलसंग्रहीतमृजुष्टिसंगृहीतं च यत्कायवाङ्मनःकर्म, शीलदृष्टिविपत्तिमलवजितत्वात् / मौनेयानि शैक्षाशैक्षाणां यदनास्रवं कायवाङ्मन:कर्म मुनीनां तत्कर्मेति कृत्वा / / दानसंपदमधिकृत्य दानं दाता भविष्यतीत्यनेनाभीक्ष्णदानतां दर्शयति, तच्छीलतयां पुनः पुनर्दानात् / श्रमणेभ्यो' ब्राह्मणेभ्य इत्येवमादिनाऽपक्षपात दानताम्, अविशेष[Ms. 64 A]ण सर्वार्थिभ्यो दानात / 1. Ms. has additional न. 2. T. & Ch. omit मार्ग. 3. Ms. inserts another कर्म. 4. Ms. नं. 5. T. विदूषितचित्तस्य for दूषिते. 6. Ms. adds सत्. 7. Ms. adds दानेभ्यो. 8. Ms. तं.
SR No.004378
Book TitleAbhi Dharm Samucchaya Bhasyam
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherK P Jayswal Research Institute
Publication Year1976
Total Pages188
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy