SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ YEARREARS श्री महानिशीथसूत्र अध्ययन / जहा- किम चिंतासागरे णिमन्जिऊ ठिो ? सिग्यमेयं किंचि परिहारगं वयाहि, णबरं तं परिहारगं भ. णिज्जा जं जलतत्थीकि धिक्काथाए अव्यभिचारी 141 ताहे सूइरं परितप्यिऊणं हियएणं भणियं सागजायरिएणं जहा. एएणं अत्धेणं जगगुरूहि वारियं जं अभोगस्म सुत्तत् न वायब्वं 15 / जओ आमे घडे निहितं जहाजलं तं पड विणासेड़।। एवं इय) सिद्धंतरहस्सं अय्याहारं विणामेइ॥१४॥ ताहे पूणोवि तेहि भणियं जहा किमेया भरडवरहाई असंबद्धाइ दुभासियाई पलवह ? जब परिहारगं ण दाउं सक्ने ता उपिकड मुयसु भासयं ऊसर सिम्यं / इमाओ गणाओ, किं हवस्स रूसेज्जा जय तुमंपि पमा. गीकाऊणं सबसंघेणं समयसाभावं वायरे जे रामाइठो ! 16 / तओ पुणोवि सुइरं यरितप्पिऊणं गोथमा 'भ. न्नं परिहारगमलभमाणेणं अंगीकाकणं हीहसंसारं भाणयंच सावज्जायरिएणं जहा गं उम्सग्गाववायेहि आगमो हिओ, तुम्भे ग थाणहेयं एगंतो मितं, जिणाणमाणामोगंतो, एथं च वयणं गोयमा! गिम्हाथवसंताविएहि सिहिउलेहिं व अहिणवपाउससजलधणोरल्लिमिव सबहुमागं समाधियं तेहि दुहासोथारेहिं 17 / तभी एगवयणडोसेणं गोथमा! निबंधिऊयाणंतं संसारियतणं अपडिक्कमिळणं च तस्स पावसमुहाथमहावंधमेलावगम्स मरिकम उकवन्नो वाणमंतरेसु सो सावज्जायरिओ 38 / तओ चुभो समायो उववन्नो पवसियभत्ताराए पडिवासुदेव पुरोहि. यधूयाए कुच्छिंसि, अहजया विथाणि तीए जगणीए पुरोहिय भज्जाए जहा णं हा हा हा दिन्नं मसिकुच्चयं सव. नियकुलप्स इमीए दुराधाराए मज्झ धूयाए साहियं च पुरोहियस्स, ती संतय्यिमय सुबहुं च हियएव्य साहा FREERSESSESss
SR No.004371
Book TitleAgam Sudha Sindhu Part 10
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy