SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीनिरयावलिकासूत्र :: निरयावलिका-वर्गः 1 ] [ 457 जाव समुपजित्था एवं खलु अहं सेणियस्स रन्नो वाघाएणं नो संचाएमि सयमेव रजसिरिं करेमाणे पालेमाणे विहरित्तए, तं सेयं मम खलु सेणियं रायं नियलबंधणं करेत्ता अप्पाणं महता महता रायाभिसेएणं अभिसिंचावित्तए त्तिकटु एवं संपेहेति 2 सेणियस्स रनो अंतराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे विहरति 1 / तते णं से कूणिए कुमारे सेणियस्स रन्नो अंतरं वा जाव मम्मं वा अलभमाणे अन्नदा कयाइ कालादीए दस कुमारे नियघरे सहावेति 2 एवं वदासि-एवं खलु देवाणुप्पिया ! अम्हे सेणियस्स रन्नो वाघाएणं नो संचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरित्तए, तं सेयं देवाणुप्पिया ! अम्हं सेणियं रायं नियलबंधणं करेत्ता रज्जं च रटुं च बलं च वाहणं च कोसं व कोट्ठागारं च जणवयं च एकारसभाए विरिचित्ता सयमेव रजसिरिं करेमामाणं पालेमाणाणं विहरित्तए 2 / तते णं ते कालादीया दस कुमारा कूणियस कुमारस्स एयमट्ट विणएणं पडिसुणेति 3 / तते णं से कूणिए कुमारे अन्नदा कदाइ सेणियस्स रन्नो अंतरं जाणति 2 सेणियं रायं नियलबंधणं करेति 2 अप्पाणं महता महता रायाभिसेएणं अभिसिंचावेति 4 / तते णं से कूणिए कुमारे राजा जाते महता. 5 // सूत्रं 21 // तते णं से कूणिए राया अन्नदा कदाइ न्हाए जाव सव्वालंकारविभूसिए चेलणाए देवीए पायदए हव्वमागच्छति 1 / तते णं से कूणिए राया चेलणं देविं श्रोहयमणसंकप्पं जाव झियायमाणिं पासति 2 चेलणाए देवीए पायग्गहणं करेति 2 चेल्लणं देवि एवं वदासि-किं णं अम्मो ! तुम्हं न तुट्टी वा न असए वा न हरिसे वा नाणंदे वा ? जंणं अहं सयमेव रजसिरिं जाव विहरामि 2 / तते णं सा चेलणा देवी कूणियं रायं एवं वयासि-कहराणं पुत्ता ! ममं तुट्ठी वा उस्सए वा हरिसे वा पाणंदे वा भविस्सति ? जं नं तुमं सेणियं रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरत्तं नियलबंधणं करित्ता
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy