SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 452 ] [ श्रीमदागमसुधासिन्धुः : सप्तमो विमागः श्रोहतमणसंकप्पा जाब झियायति 2 // सू० 17 // तते णं तीसे चेल्लणाए देवीए अंगाडियारियातो चेल्लणं देवि सुक्कं भुक्खं जाव झियायमाणी पासंति, पासिता जेणेव सेणिए राया तेणेव उवागच्छति, 2 करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटटु सेणियं रायं एवं वयासी-एवं खलु सामी ! चेलणा देवी न याणामो केणइ कारणेणं सुक्का मुक्खा जाव झियायति // सू० 18 // तते णं से सेणिए राया तासि अंगपडियारियाणं अंतिए एयम? सोचा निसम्म तहेव संभंते समाणे जेणेव चेलणा देवी तेणेव उवागच्छइ 2 चिल्लणं देवि सुक्कं भुक्खं जाव झियायमाणिं पासित्ता एवं वयासी-किन्नं तुमं देवाणुप्पिए ! सुक्का मुक्खा जाव झियायसि ? तते णं सा चेल्लणा देवी सेणियस्स रराणो एयमgणो श्रादाति यो परिजाणाति तुसिणीया संचिट्ठति 1 / तते णं से सेणिए राया चिलणं देवि दोच्चं पि तच्चं पि एवं वयासी-कि णं अहं देवाणुप्पिए ! एयमट्ठस्स नो अरिहे सव. णयाए जंणं तुमं एयमट्ठ रहस्सीकरेसि ? तते णं सा चेलणा देवी सेणिएणं रन्ना दोव्वं पि तच्चं पि एवं वुत्ता समाणी सेणियं रायं एवं वयासीणत्थि णं सामी ! से केति अट्ठ जस्स णं तुब्भे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी ! ममं तस्स अोरालस्स जाव महासुमिणस्स तिराहं मासाणं बहुपडिपुराणाणं अयमेयारूवे दोहले पाउन्भूए धन्नातो णं तातो अम्मयायो जायो णं तुम्भं उदरवलिमसेहि सोलएहि य जाव दोहलं विणेंति 2 / तते णं अहं सामी ! तंसि दोहलंसि अविणिजमाणी सुका भुक्खा जाव झियायामि 3 // सू० 11 // तते णं से सेणिए राया चेल्लणं देविं एवं वदासि-मा | तुमे देवाणुप्पिए ! श्रोहयमणसंकप्पा जाव झियायहि, श्रहं णं तहा जत्तिहामि जहा णं तव दोहलस्स संपत्ती भविस्सतीतिकटु चिलणं देविं ताहि इट्टाहिं कंताहि पियाहिं मणुनाहि मणामाहिं श्रीरालाहिं कलाणाहिं सिवाहिं धन्नाहिं मंगल्लाहि मियमधुर
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy