SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूर्यप्रज्ञप्तिसूत्र : प्रा० 20] [ 441 ता कहं ते राहुकम्मे याहितेति वदेजा , तत्थ खलु इमायो दो पडिवत्तीयो पराणत्तायो, तत्थेगे एवमाहंसु, अत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिराहति, एगे एवमासु 1, एगे पुण एवमाहंसु नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गिराहइ 2, 1 / तत्थ जे ते एवमाहंसु ता अस्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिराहति से एवमाहंसु-ता राहू णं देवे चंदं वा सूरं वा गेराहमाणे बुद्धतेणं गिरिहत्ता बुद्धतेणं मुयति बुद्धंतेणं गिरिहत्ता मुद्धंतेणं मुयइ मुद्धंतेणं गिरिहत्ता मुद्धतेणं मुयति, वामभुयंतेणं गिरिहत्ता वामभुयंतेणं मुयति वामभुयंतेणं गिरिहत्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिरिहत्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिरिहत्ता दाहिणभुयंतेणं मुयति 2 / तत्थ जे ते एवमाहंसु ता नत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गेराहति ते एवमाहंसु-तत्थ णं इमे पराणरसकसिणपोग्गला पराणत्ता, तंजहा-सिघाणए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए णभसूरए कविलिए पिंगलए राहू, ता जया णं एते पराणरस कसिणा 2 पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणु वद्धचारिणो भवंति तता णं माणुसलोयंसि माणुसा एवं वदंतिएवं खलु राहू चंदं वा सूरं वा गेराहति, एवं 2, ता जता णं एते पराणरस कसिणा 2 पोग्गला णो सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति णो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं सूरं वा गेराहति, एते एवमाहंसु 3 / वयं पुण एवं वदामो-ता राहू णं देवे महिड्डीए महज्जुइए महबले महायसे महासोक्खे महाणुभावे वरवत्थधरेवरमल्लधरे वराभरणधारी 4 / राहुस्स णं देवस्स णव णामधेजा पराणत्ता, तंजहा-सिंघाडए जडिलए खरए खेत्तए ढहरे (दददुरे) मगरे मच्छे कच्छभे कराणसप्पे 5 / ता राहुस्स णं देवस्स विमाणा पंचवराणा पराणत्ता, तंजहाकिराहा नीला लोहिता हालिद्दा सुकिल्ला 6 / अस्थि कालए राहुविमाणे
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy