SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूर्यप्रज्ञप्तिसूत्रं :: प्रा० 10 प्रा०प्रा० 22 ] [ 405 चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ठ एकूणवीसाणि मुहुत्त. सताई चउग्रीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता बावढि चुरिणयामागे उवायिणावेत्ता पुणरवि से चंदे घराणेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएति अराणंसि देसंसि २।ता जेणं श्रज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाइं सोलस अट्टतीसं मुहुत्तसताई अउणापरणं च बावद्विभागे मुहुत्तस्स बावद्विभागं च सत्तट्ठिधा छेत्ता पराणट्टि चुरिणयामागे उवायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि 2 / ता जेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाइं चउप्पण्णमुहत्तसहस्साई णव य मुहुत्तसताई आदिणावित्ता पुणरवि से चंदे अगणेणं तारिसएणं नवखत्तेणं जोयं जोरति तंसि देसंसि 3 / ता जेणं अजणक्खत्तेणं चंदे जोयं जोएति जंसि 2 देसंसि से णं इमं एगं लक्खं नव य सहस्से अट्ठ य मुहुत्तसए ( एगं मुहुत्तमयसहस्सं अट्ठाणउतिं च मुहत्तसताई) उवायिणावित्ता पुणरवि से चंदे तेण चेव णक्खत्तेणं जोयं जोएइ तंसि देसंसि 4 / ता जेणं अजणक्खत्तेणं सूरे जोयं जोएति जसिं देसंसि से | इमाई तिगिण छावट्ठाई राइंदियसताई उवादिणावेत्ता पुणरवि से सूरिए अराणेणं तारिसएणं चेव नक्खत्तेण जोयं जोएति तंसि देसंसि 5 / ता जेणं अजनक्खत्तेणं सूरे जोयं जोएति तंसि देसंसि से णं इमाई सत्तदुवीसं राइंदियसताइं उवाइणावेत्ता पुणरवि से सूरे श्ररणेगां चेव तासिएणं (तेणं चेव) नक्खत्तेणं जोयं जोएति तंसि देसंसि 6 / ता जेणं अजणक्खत्तेणं सूरे जोयं जोएति जैसि देसंसि से णं इमाई अट्ठारस वीसाई राइंदियसताई उवादिणावेत्ता पुणरवि सूरे अराणेणं चेव णक्खत्तेणं जोयं जोएति तंसि देससि 7 / ता जेणं अजणक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाई छत्तीसं सट्टाई राइंदियसयाई उवाइणावित्ता पुणरवि से सूरे तेणं चेव णक्खत्तेणं जोयं जोएति तंसि. देसंसि
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy