SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूर्यप्रज्ञप्तिसूत्रं : प्रा० 10 प्रा० प्रा० 17 / [ 361 पराणत्ते 15 / अम्सेमाणक्खत्ते किंगोत्ते पराणत्ने, मंडव्वायणसगोत्ते पराणत्ते 16 / महाणखत्ते किंगोते पराणते ?, पिंगायणसगोत्ते पराणत्ते 17 / पुवाफग्गुणीणक्खत्ते किंगोत्ते पराणते ?, गोवल्लायणसगोत्ते पराणत्ते 18 / उतराफग्गुणीणक्खत्ते किंगोत्ते पराणते ?, कासवगोत्ते पगणत्ते 11 / हत्थेणखत्ते किंगोत्ने पराणते ?, कोसियगोत्ते पराणत्ते 20 / चित्ताणक्खत्ते किंगोत्ते पराणत्ते ? दभियाणस्सगोत्ते पराणत्ते 21 / साईणक्खत्ते किंगोत्ते पराणत्ते?, चाम(भाग)रछगोत्ते पराणत्ते 22 / विसाहाणक्खत्ते किंगोत्ते पराणत्ते?, सुगायणसगोत्ते पराणत्ते 23 / अणुराधाणक्खत्ते किंगोत्ते पगणते ?, गोलवायणसगोत्ते पराणत्ते 24 / जेट्टानक्खत्ते किंगोत्ते पराणते ?, तिगिच्छायणसगोत्ते पराणत्ते 25 / मूलेगक्खत्ते किंगोत्ते पराणते ?, कचायणसगोत्ते पराणत्ते 26 / पुवासादानक्खत्ते किंगोत्ते पराणते ?, वज्झियायणसगोत्ते पराणत्ते 27 / उत्तरासादाणक्खत्ते किंगोत्ते पराणते ?, वग्यावच्चसगोत्ते पराणत्ते 28 / / सूत्रं 50 // दसमस्स पाहुडस्स सोलसमं पाहुडपाहुडं समत्तं // 10-16 // ... // अथ दशमप्राभृते सप्तदशं प्राभृतप्राभृतम् // ता कहं ते भोयणा श्राहिताति वदेजा ?, ता एएसि णं अट्ठावीसाए णं णक्खत्ताणं कत्तियाहिं दधिणा भोचा कज्जं साधिति, रोहिणीहिं वसभमंसं भोचा कज्जं साधेति, संगणाहिं मिगमसं भोचा कज्जं साधिति, पदाहिं णवणीतेण भोचा कज्ज साधेति, पुणव्वसुणाऽथ घतेण भोचा कज्ज साति, पुस्सेणं खीरेण भोचा कज्ज साधेति, अस्सेसाए दीवगमंसं भोचा कज्जं साधेति, महाहिं कसोति(कसरिं) भोचा कज्जं साधेति, पुव्वाहिं फग्गुणीहिं मेढकमंसं भोच्चा कज्ज साधेति, उत्तराहिं फग्गुणीहि णक्खी(भी)मंसं भोचा कज्जं साधेति, हत्थेण वत्थाणीएण(यन्नं) भोचा कज्जं साधेति, चित्ताहिं मुग्गसूवेणं भोचा कज्ज
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy