SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूर्यप्रज्ञप्ति सूत्रं : प्रा० 8 ] [ 365 दिवसे चउदसमुहुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव ता जया णं जंबुद्दीवे 2 दाहिणड्ढे बारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति, जता णं उत्तरद्धे बारसमुहुत्ते दिवसे भवति तता णं दाहिणद्धेवि बारसमुहुत्ते दिवसे भवति, तता णं दाहिण बारसमुहुत्ते दिवसे भवति तता णं जंबुद्दीवे 2 मंदरस्स पब्वयस्स पुरच्छिमपञ्चस्थिमेणं सता पराणरसमुहुत्ते दिवसे भवति सदा पराणरसमुहुत्ता राई भवति, अवट्ठिता णं तत्थ राइंदिया पराणत्ता समणाउसो !, एगे एवमाहंसु 1, एगे पुण एवमाहंसु-जता णं जंबुद्दीवे 2 दाहिणद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तया णं उत्तर देवि अट्ठारसमुहुत्ताणंतरे दिवसे भवइ, जया णं उत्तरद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ तता | दाहिणड्डेवि अट्ठारसमुहुत्ताणंतरे दिवसे भवइ एवं परिहावेतव्वं, सत्तरसमुहुत्ताणंतरे दिवसे भवति, सोलसमुहुत्ताणंतरे दिवसे भवति, पराणरसमुहुत्ताणंतरे दिवसे भवति, चोहसमुहुत्ताणंतरे दिवसे भवति, तेरसमुहुत्ताणंतरे दिवसे भवति, जया णं जंबुद्दीवे 2 दाहिणद्धे बारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुहुत्ताणंतरे दिवसे, जता णं उत्तरद्धे बारसमुहुत्ताणंतरे दिवसे भवइ तया णं दाहिणद्धेवि बारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरत्थिमपञ्चत्थिमे णं णो सदा पराणरसमुहुत्ते दिवसे भवति णो सदा पराणरस मुहुत्ता राई भवति, अणवट्ठिता णं तत्थ राइंदिया पराणत्ता, समणाउसो !, एगे एवमाहंसु 2, एगे पुण एवमाहंसु-ता जया णं जंबुद्दीवे 2 दाहिणड्डे अट्ठारसमुहुत्ते दिवसे भवति तदा गणं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरड्ढे अट्ठारसमुहुत्ते दिवसे भवति तदा णं दाहिणड्ढे बारसमुहुत्ता राई भवइ, जया णं दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे बारसमुहुत्ता राई भाइ, जता णं उत्तरद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं दाहिणद्धे बारसमुहुत्ता राई भवति, एवं णेतव्वं सगलेहि य
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy