SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूर्यप्रज्ञप्ति सूत्रं : प्रा० 6 ] [ 363 दिवसखेत्तस्स णिबुड्ढे त्ता रयणिखेत्तस्स अभिवुड्वेत्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं सयेहि छेत्ता, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहराणए दुवालसमुहुत्ते दिवसे भवति 6 / एस णं पढमछम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे 7 / से पविसमाणे सूरिए दोच्चं छम्मासं श्रयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राइदिएणं एगं भागं श्रोयाए रतणिक्खेतस्स णिबुड्ढे त्ता दिवसखेत्तस्स अभिवड्ढे त्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं सयेहि छेत्ता, तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अधिए 8 / से पविसमाणे सूरिए दोच्चंसि ग्रहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भाए श्रोयाए रयणिखेत्तस्स णिबुड्ढे त्ता दिवसखेत्तस्स अभिवुड्ढेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं सोहिं छेत्ता, तया णं अट्ठारसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चरहिं एगट्ठिभागमुहुत्तेहिं अधिए 1 / एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणे 2 एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगेणं भागं श्रोयाए रयणिखेत्तस्स णिव्वुड्ढ माणे 2 दिवसखेत्तस्स अभिवड्ढे माणे 2 सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सब्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसरण एगं तेसीतं भागसतं श्रोयाए रयणिखित्तस्स णिवुड्डत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं सएहि छेत्ता, तता णं उत्तमकटुपत्ते उक्कोसए अट्ठारसमुहुत्ते
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy