SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 352) . [ श्रीमदागमसुधासिन्धु / सप्तमो विभागः छवि पंचवि चतारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति, एगे एवमाहंसु 4, 1 / तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-जता णं सूरिए सव्वन्भंतरं मंडलं उबसंकमित्ता चरति तया णं उत्तमकट्ठपत्ते उकोसे अट्ठारसमुहुत्ते दिवसे भवति, जहगिणया दुवालसमुहुत्ता राई भवति, तेसिं च णं दिवसंसि एगं जोयणसतसहस्सं अट्ठ य जोयणसहस्साई तावस्खेत्ते पराणत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहराणए दुवालसमुहुत्ते दिवसे भवति, तेसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पराणत्ते, तया णं छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति 2 / तत्थ जे ते एवमाहंसु ता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, ते एवमाहंसु-ताजता णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति, तहेव दिवसराइप्पमाणं तसि च सूरिए णं तावखेत्तं नउइजोयणसहस्साई,ता जया णं सूरिए सव्वबाहिरं मंडलं उबसंकमित्ता चारं चरति, तता णं तं चेव राइंदियप्पमाणं तंसि च णं दिवसंसि सढि जोयणसहस्साई तावक्खेते पन्नत्ते, तता णं पंच पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति 3 / तत्थ जे ते एवमाहंसु, ता चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता जयाणं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तताणं दिवसराई तहेव, तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पराणत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइंदियं तथेव, तंसि च णं दिवसंसि अडयालीसं जोयणसहस्साई तावक्खेत्ते पराणत्ते, तता णं चत्तारि 2 जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति 4 / तत्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमासु-ता सूरिए णं उग्गमणमुहुत्तेणं सिय अत्थमण.
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy