SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीमत् सूर्यप्रज्ञप्पिसूत्र :: प्रा० 1 प्रा० 4 ] [ 339 एगं जोयणसतसहस्सं छच्च सटे जोयणसते अराणमराणस्स अंतरं कटु चारं चरति = | तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवति 1 / एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे 10 / ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति 11 / ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं एगं जोयणसयसहस्सं छच्च चउप्पराणे जोयणसते छव्वीसं च एगट्ठिभागे जोयणस्स अराणमराणस्स अंतरं कटु चारं चरंति अाहिताति वदेजा 12 / तदा णं अट्ठारसमुहुत्ता राई भवई दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए 13 / ते पविसमाणा सूरिया दोच्चंसि ग्रहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति 14 / ता जता णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तता णं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसते बावराणं च एगट्ठिभागे जोयणस्स अराणमराणस्स अंतरं कटु चारं चरंति तता णं अट्ठारसमुहुत्ता राई भवइ चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिए 15 / एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतरं मंडलायो मंडलं संकममाणा पंच 2 जोयणाई पणतीसे एगट्ठिभागे जोयणस्स एगमेगे मंडले अराणमगणस्संतरं णिवुड्ढे माणा 2 सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति 16 / जया णं एते दुवे सूरिया सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति तता णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसते अरणमराणस्स अंतरं कटु चारं चरंति 17 / तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवति 18 / एस णं दोच्चे छमासे एस णं दोबस्स छम्मासस्स पजवसाणे
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy