SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 324 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः वा उबदंसेइ उत्तरेणं राहू 3, 12 / एवं एतेणं अभिलावेणं उत्तरेणं आवरित्ता दाहिणेणं चीईवयइ, उत्तरपुरस्थिमेणं आवरित्ता दाहिणपचत्थिमेणं वीईवयइ, दाहिणपञ्चत्थिमेणं श्रावरित्ता उत्तरपुरथिमेणं वीईवयइ, दाहिणपुरस्थिमेणं श्रावरित्ता उत्तरपञ्चत्थिमेणं वीईवयइ, उत्तरपञ्चत्थिमेणं श्रावरित्ता दाहिणपुरस्थिमेणं वीईवयइ, उत्तरपुरस्थिमेणं श्रावरित्ता दाहिणपञ्चत्थिमेणं वीईवयइ 13 / ता जया णं राहुदेवे श्रागच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं पावरेत्ता वीईबयइ तया णं मणुस्सलोए मणुस्सा वयंति राहुणा चंदे गहिए 2, 14 / ता जया णं राहुदेवे श्रागच्छमाणे वा गच्छमाणे वा विउघमाणे वा परियारेमाणे वा चंदस्स लेस्सं श्रावरित्ता पासेण वीईवयइ तया णं मणुस्सलोए मणुस्सा वयंति-एवं खलु चंदेण राहुस्स कुच्छी भिराणा 15 / ता जया णं राहूदेवे श्रागच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स लेस्सं यावरेत्ता पचोसकाइ तया णं मणुस्सलोए मणुस्सा एवं वयंति-राहुणा चंदे वंते राहुणा 2, 16 / ता जया णं राहुदेवे भागच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं थावरेत्ता मज्म-मज्झेणं वीईवयइ तया णं मणुस्सलोयंसि मणुस्सा वयंतिराहुणा चंदे विइयरिए, 2,17 / ता जया णं राहुदेवे श्रागच्छमाणे वागच्छमाणे वा विउब्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं श्रावरित्ता अहे सपक्खि सपडिदिसि चिट्ठइ तया णं मणुस्सलोयंसि मणुस्सा वयंति-राहुणा चंदे घत्थे 2, 18 / कइविहे णं राहू पराणत्ते ? दुविहे पण्णत्ते, तंजहा-धुवराहू य पवराहू य 11 / तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पडिवए परणरसइ भागेणं पराण रसइ भागं चंदलेरसं पावरेमाणे पावरेमाणे चिट्टइ, तंजहा-पढमाए पढमं भागं वितियाए बितियं भागं जाव पराणरसीए पराणरसमं भागं, चरमसमए चंदे रत्ते भवई, अवसेससमए चंदे रते विरत्ते य
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy