SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीपच्चन्द्रप्राप्तिसूत्र : प्रा० 12 ] [ 303 चुगिणया भागा सेसा 3 / तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं प्रासादाहिं उत्तराणं, श्रासाढाणं चरमसमए 2, 4 / ता एएसि णं पंचगहं संवच्छराणं तच्चं हेमंत पाउट्टि चंदे केणं णक्खत्तेणं जोएइ ? ता सेणं, पूसस्स एगूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छेत्ता तेत्तीस चुगिणयाभागा सेसा 5 / तं समय च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहि, उत्तराणं प्रासादाणं चरिमसमए 3, 6 / ता एएसि णं पंचराहं संवच्छराणं चउत्थि हेमंत पाउट्टि चंदे केणं णक्खत्तेण जोएइ ? ता मूलेणं, मूलस्स छ मुहुत्ता, अट्ठावन्नं च बावविभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्ठिहा छेत्ता वीसं चुगिणया भागा सेसा 7 / तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं श्रासादाहिं, उत्तराणं प्रासादाणं चरिमसमए 4, 8 / ता एएसि णं पंचराहं संवच्छराणं पंचमं हेमंतिं याट्टि चंदे केणं णक्खत्तेणं जोएइ ? कत्तियाहिं, कत्तियाणं अट्ठारसमुहुत्ता, छत्तीस्सं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता छ चुरिणया भागा सेसा 1 / तं समयं च णं सूरिए केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं श्रासादाहिं, उत्तराणं श्रासा. ढाणं चरिमसमए 10 // सूत्रं 77 // तत्थ खलु इमे दसविहे जोए पराणत्ते, तंजहा-वसभाणुजोए 1, वेणुयाणुजोए 2, मंचे 3, मंचाइमंचे 4, छत्ते 5, छत्ताइच्छत्ते 6, जुयणद्धे, 7, घणसंमद्दे 8, पीणिए 1, मंडूयप्पुए णामं दसमे 10, 1 / एएसि णं पंचराहं संवच्छराणं छत्ताइछत्तं जोगं चंदे कसि देसंसि जोएइ ?, ता जंबुद्दीवस्स दीवस्स पाईणपडिणीणाययाए उदीणदाहिणाययाए जीवाए मंडलं त्रउव्वीसेणं सएणं छिना, दाहिणपुरथिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावित्ता अट्ठावीसइमं भागं वीसधा छेत्ता अट्ठारसभागे उवाइणावित्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणपुरस्थिमिल्लं चउम्भागमंडलं असंपत्ते, एत्थ णं से चंदे छत्ताइछत्तं जोयं जोएइ,
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy