SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 258 ] | श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः उकोसए अट्ठारसमुहुत्ते दिवसे भवइ जहरिणया दुवालसमुहुत्ता राई भवइ तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेइ, तं जहा-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, लेस्सं अभिवढ माणे णो चेव णं निव्वुड्ढे - माणे 7 / ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवइ जहराणए दुवालसमुहुत्ते दिवसे भवइ तंसि च णं दिवसंसि सूरिए नो किंचि पोरिसिं छायं निव्वत्तेइ, तं जहा-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, नो चेव णं लेस्सं अभिवड्ढे माणे वा निवुड्ढमाणे वा 8 | ता कइकट्ठ ते सूरिए पोरिसिच्छायं निव्वत्तेइ याहिएत्ति वएज्जा ? तत्थ इमायो छण्णउई पडिवत्तीयो पराणत्तायो, तं जहा-तत्थेगे एवमाहंसु-ता अस्थि णं से देसे जंसि च णं देसंसि सूरिए एगपोरिसिं छायं निव्वत्तेइ, एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं निबनेइ, एगे एवमाहंसु 2, एवं एएणं अभिलावेणं णेयव्यं जाव-एगे पुण एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए छराणउइ-पोरि. सियं छायं णिवत्तेइ, एगे एवमासु 16. 1 / तत्थ णं जे ते एवमाहंसुता अत्थि णं से देसे जंसि णं देसंसि सूरिए एगपोरिसियं छायं णिव्वत्तेइ, ते एवमाहंसु-ता सूरियस्स णं सव्वहेट्ठिमायो सूरियप्पडिहियो बहित्ता अभिणिसट्टाहिं लेस्साहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजायो भूमिभागायो जावइयं सूरिए उ8 उच्चत्तेणं एवझ्याए एगाए श्रद्धाए एगेणं छायाणुमाणप्पमाणेणं उमाए एत्थ से सूरिए एगपोरिसियं छायं निव्वत्तेइ 1, तत्थ णं जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, ते एवमाहंसु-ता सूरियस्स णं सव्वहेट्ठिमायो सूरियप्पडिहियो बहित्ता अभिणिसट्ठाताहिं लेस्साहिं ताडिजमाणीहिं इमीसे स्यणप्पभाए पुढवीए बहुसमरमणिजात्रो भूमिभागायो
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy