SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पमहत्तणं गच्छच जायण अयं गणं 238 ) [ श्रीमदागमसुधासिन्धुः // सप्तमो विभागा भाइ (दिवसराई तहेव), तंसि च णं दिवसंसि एकाणउइ-जोयणसहस्साई तावक्खेत्ते पराणत्ते 1 / ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहराणए दुवालसमुहुत्ते दिवसे भवइ (राइंदियं तहेव), तंसि च णं दिवसंसि एगट्ठिजोयणसहस्साइं तावक्खेत्ते पराणत्ते तया णं छ वि पंच वि चत्तारि वि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाहंसु 4, 10 / वयं पुण एवं वयामो-ता साइरेगाई पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ तत्थ को हेऊ ति वएजा ? ता अयं णं जंबुद्दीवे दीवे जाव परिक्खेवण पराणत्ते 11 / ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकामेत्ता चारं चरइ तया णं पंच पंच जोयणसहरसाई दोरिण य एकावराणे जोयणसयाई एगूणतीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स सीयालीसाए जोयणसहस्सेहिं, दोहि य तेवट्ठोहिं जोयणसएहिं, एक्कवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्षुप्फासं हव्यमागच्छइ तया णं उत्तमकट्ठपत्ते उवकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई भवइ, (दिवसराई तहेव) 12 / से निक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरतंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ 13 / ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई दोरिण य एकावराणे जोयणसते सीयालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इह गयस्स मस्सस्स सीयालीसाए जोयणसहस्सेहिं श्रउणासीए य जोयणसए ण सत्तावरणाए य सट्ठिभागेहिं जोयणस्स, सट्ठिभागं च एगट्टिहा छेत्ता एगूणवीसाए चुगिणयाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ, तया णं उत्तमकट्टपत्ते अट्ठारस मुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं हीणे, दुवालसमुहुत्ता राई भवति चरहिं एगट्ठिभागमुहुत्तेहिं अहिया
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy