SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीमच्चन्द्रप्रज्ञप्तिसूत्रं : प्रा०१ :: प्रा० प्रा० 3 ] [ 216 दोच्चंसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्साइपएसाए बाहिरं तचं दाहिणं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ 12 / ता जया णं सूरिए बाहिरं तवं दाहिणं अद्धमंडलसंठिई उपसंकमित्ता चारं चरइ तया णं श्रद्वारसमुहुत्ता राई भवइ चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चरहिं एगट्ठिभागमुहुत्तेहिं अहिए 13 / एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतरायो तयाणंतरं तंसि तंसि देसंमि तं तं श्रद्धमंडलसंठिई संकममाणे 2 दाहिणाए अंतराए भागाए तस्साइपएसाए सव्वभंतरं उत्तरं श्रद्धमंडलसंठिई उवसंकमित्ता चारं चरइ 14 / ता जता णं सूरिए सव्वभंतरं उत्तरं श्रद्धमंडलसंटिई उपसंकमित्ता चार चरइ तया णं उत्तमकट्टपने उक्कोसए श्रद्वारसमुहुत्ते दिवसे भवइ, जहनिया दुवालसमुहुत्ता राई भवइ (जहा दाहिणा तहा चेव णवरं उत्तरट्टियो अभितराणंतरं दाहिणं उवसंकमइ, दाहिणातो अभितरं तच्चं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति, सव्वबाहिरं दाहिणं उवसंकमति 2 ता दाहिणायो बाहिराणंतरं उत्तरं उपसंकमति उत्तरातो बाहिरं तच्चं दाहिणं तचातो दाहिणातो संकममाणे 2 जाव सव्वभंतरं उवसंकमति तहेव-इति सूर्यप्रज्ञप्तौ) 15 / एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं श्राइच्चे संवच्छरे, एस णं श्राइनस्स संवच्छरस्स पजवसाणे, गाहायो 16 // सूत्रं 13 // बीयं पाहुडपाहुडं समत्तं // // इति प्रथमप्राभृते वितीयं प्राभृतप्राभृतम् // 1-2 // // अथ प्रथमप्राभृते तृतीयं प्रातिप्राभृतम् // ता किं ते चिराणं पडिचरति अाहितेति वदेजा ?, तत्थ खलु इमे दुवे सूरिया पराणत्ता, तंजहा-भारहे चेव सूरिए, एरवए चेव सूरिए 1 /
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy