SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं :: सप्तमो वक्षस्कारः ] [ 201 तंजहा-विसाहाऽणुराहा जेट्टा मूलो, विसाहा चउद्दस राइंदिश्राई णेइ अणुराहा अट्ट राइंदियाई ोइ जेट्टा सत्त राइंदिश्राइं ोइ मूलो एक्कं राइंदिग्रं, तया णं चउरंगुलपोरिसीए छायाए सूरिए अणुपरिट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि दो पयाई चत्तारि अ अंगुलाई पोरिसी भवइ 11 / गिम्हाणं भंते ! चउत्थं मासं कति णक्खत्ता णेंति ?, गोयमा ! तिरिण णक्खत्ता ऐति, तंजहा-मूलो पुव्वासाढा उत्तरासाढा, मूलो चउद्दस राइदिवाई णेइ पुवासाढा पराणरस राइंदियाई गोइ उत्तरासाढा एगं राइंदिरं णेइ, तया णं वट्टाए समचउरंससंठाणसंठियाए णग्गोहपरिमण्डलाए सकायमणुरंगियाए छायाए सूरिए अणुपरिट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवइ 12 / एतेसि णं पुव्ववरिणाणं पयाणं इमा संगहणी, तंजहा-जोगो देवय-तारग्ग-गोत्तसंगण चंदरविजोगो। कुलपुरिणमअवमंसा णेश्रा छाया य बोद्धब्बा // 1 // 13 // सूत्रं 163 // हिडिं ससिपरिवारो मंदरऽबाधा तहेव लोगते / धरणितलायो अबाधा अंतो बाहिं च उद्धमुहे // 1 // संठाणं च पमाणं वहति सीहगई इद्धिमंता य / तारंतरऽग्गमहिसी तुडिश्र पहु ठिई श्र थप्पबहू // 2 // अत्थि णं भंते ! चंदिमसूरिश्राणं हिट्ठिपि तारारुवा अणुपि तुलावि समेवि तारारूवा अणुपि तुल्लावि उप्पिपि ताराख्वा अणुपि तुल्लावि ?, हंता ! गोयमा ! तं चेव उच्चारेअव्वं 1 / से केण?णं भंते ! एवं वुच्चइ-अस्थि णं भंते ! जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि ऊसिधाई भवसि तहा तहा णं तेसि णं देवाणं एवं पराणायए, तनहा-अणुत्ते वा तुल्लते वा, जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि णो ऊसिपाइ भवंति तहा तहा णं तेसिं देवाणं एवं णो पराणायए, तंजहा-श्रणुत्ते वा तुल्लत्ते वा 2 // सूत्रं 164 // एगमेगस्स णं भंते ! चंदस्स केवइया महग्गहा परिवारो केवइया णक्खत्ता परिवारो केवइया अणु विनइ-अस्थि ण भताय तेसि णं देवाण-मभचेराणि / से केपट्टो मते ! जहा जहा भवेराणि असिया
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy