SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: चतुर्थो वक्षस्कारः [137 हाणी विदिसाएत्ति 1, 4 / एयाहिं चेव पुवाभिलावेणं अव्वा इमे कूडा इमाहिं दिसाहिं पुरथिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे कूडे मेहबई रायहाणी पुव्वेणं 2, 5 / दक्खिणिलस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिलस्स पासायवडेंसगास पञ्चत्थिमेणं णिसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं 3, 6 / दक्खिणिलस्स भवणस्स पञ्चत्थिमेणं दक्खिणपच्चस्थिमिलस्स पासायवडेंसगस्स पुरस्थिमेणं हेमवए कूडे हेममालिनी देवी रायहाणी दक्खिणेणं 4, 7 / पच्चस्थिमिल्लस्स भवणस्स दक्खिणेणं दाहिणपच्चत्थिमिलस्स पासायवडेंसगस्स उत्तरेणं रयए कूडे सुवच्छ। देवी रायहाणी पच्चत्थिमेणं. 5, 8 / पञ्चस्थिमिल्लस्स भवणस्स उत्तरेणं उत्तरपच्चत्थि. मिल्लस्स पासायवडेंसगस्स दक्खिणेणं रुनगे कूडे वच्छमित्ता देवी रायहाणी पञ्चस्थिमेणं 6, 1 / उत्तरिल्लस्स भवणस्स पचत्थिमेणं उत्तर पचत्थिमिल्लस्स पासायवडेंसगस्स पुरस्थिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्तरेणं 7,10 / उत्तरिलस्स भवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासायम.सगस्स पञ्चत्थिमेणं वइरकूडे बलाहया देवी रायहाणी उत्तरेणंति 8, 11 / कहि णं भंते ! णंदणवणे बलकूडे णामं कूडे पराणत्ते ?, गोत्रमा ! मंदरस्स पव्वयस्स उत्तरपुरथिमेणं एत्थ णं णंदणवणे बलकूडे णाम कूडे पराणत्ते, एवं जं चेव हरिस्सहकूडस्स पमाणं रायहाणी श्र तं चेव बलकूडस्सवि, णवरं बलो देवो रायहाणी उत्तरपुरस्थिमेणंति 12 / सूत्रं 105 // कहि णं भंते ! मंदरए पव्वए सोमणसवणे णामं वणे पराणत्ते ?, गोत्रमा ! णंदणवणस्स बहूसमरमणिजायो भूमिभागायो यद्धतेवढेि जोश्रणसहस्साई उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए सोमणसवणे णामं वणे पराणत्ते पंचजोयणसयाई चकवालविक्खंभेणं वट्टे वलयाकारसंठाणसंठिए जे णं मंदरं पव्वयं सव्वश्रो समंता संपरिक्खित्ताणं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy