SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्गसूत्रं :: चतुर्थो वक्षस्कारः ] [ 125 महाणईए उत्तरेणं दहावतीए महाणईए पचत्थिमेणं पम्हकूडस्स पुरथिमेणं एत्थ णं महाविदेहे वासे कच्छगावती णामं विजए पराणत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिराणे, सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई अ इत्थ देवे 5 / कहि णं भंते ! महाविदेहे वासे दहावई कुराडे णामं कुराडे पराणत्ते ?, गोत्रमा ! श्रावत्तस्स विजयस्स पचत्थिमेणं कच्छगावईए विजयस्स पुरस्थिमेणं णीलवंतस्स दाहिणिल्ले णितंबे एत्थ णं महाविदेहे वासे दहावई. कुराडे णामं कुराडे पराणत्ते, सेसं जहा गाहावईकुण्डस्स जाव अट्ठो, तस्स णं दहावईकुण्डस्स दाहिणेणं तोरणेणं दहावई महाणई पवूढा समाणी कच्छावईथावत्ते विजए दुहा विभयमाणी 2 दाहिणेणं सीधं महाणई समप्पेइ, सेसं जहा गाहावइए 6 / कहि णं भंते ! महाविदेहे वासे आवत्ते णामं विजए पराणते ?, गोत्रमा! णीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीबाए महाणईए उत्तरेणं णलिणकूडस्स वक्खारपवयस्स पचत्थिमेणं दहावतीए महाणईए पुरथिमेणं एत्थ णं महाविदेहे वासे श्रावत्ते णामं विजए पराणत्ते, सेसं जहा कच्छस्स विजयस्स इति 7 / कहि ण भंते ! महाविदेहे वासे णलिणकूडे णामं वक्खारपब्बए पराणत्ते ?, गोयमा ! णीलवंतस्स दाहिणेणं सीपाए उत्तरेणं मंगलावइस्स विजयस्स पचत्थिमेणं श्रावत्तस्स विजयस्स पुरस्थिमेणं एत्थ णं महाविदेहे वासे णलिणकडे णामं वक्खारपब्वए पराणत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिराणे, सेसं जहा चित्तकूडस्स जाव पासयंति 8 / णलिणकूडे णं भंते ! कति कूडा पराणत्ता ?, गोत्रमा ! चत्तारि कूडा पराणत्ता, तंजहा-सिद्धाययणकडे णलिणकूडे श्रावत्तकूडे मंगलावत्तकूडे, एए कूडा पंचसइया रायहाणीयो उत्तरेणं 1 / कहि णं भंते ! महाविदेहे वासे मंगलावत्ते णामं विजए पराणते ?, गोत्रमा ! णीलवंतस्स दक्खिणेणं सीबाए उत्तरेणं णलिणकूडस्स पुरथिमेणं पंकावईए पञ्चत्थिमेणं एत्थ णं मंगलावत्ते णामं विजए पराणत्ते,
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy