SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पथ गं सिलावतणं अणेगल मणिपढिया तीन मणि 113 ] ...[ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः बहुमज्झदेसभाए एत्य णं मणिपेढिया पराणत्ता अट्टजोयणाई थायामविक्खं. भेणं चत्तारि जोषणाई बाहल्लेणं 3 / तीसे णं मणिपेढियाए उप्पि एत्थ णं जम्बूसुदंसणा पराणत्ता, अट्ठ जोगणाई उद्धं उच्चत्तेणं श्रद्धजोत्रणं उठवेहेणं, तीसे णं खंधो दो जोत्रणाई उद्धं उच्चत्तेणं श्रद्धजोत्रणं बाहल्लेणं, तीसे णं साला छ जोषणाई उद्धं उच्चत्तेणं बहुमझदेसभाए अट्ठ जोगणाई अायामविक्खंभेणं साइरेगाइं अट्ठ जोगणाई सव्वग्गेणं 4 / तीसे णं अयमेश्रारूवे वराणावासे पराणत्ते-वइरामया मूला रययसुपइट्ठि. अविडिमा जाव अहिअहियय-मण-णिबुइकरी पासाईश्रा 4, 5 / जंबूए णं सुदंसणाए चउदिसिं चत्तारि साला पराणत्ता, तेसि णं सालाणं बहुमज्झदेसभाए एत्थ णं सिद्धाययणे पराणत्ते, कोसं थायामेणं श्रद्धकोसं विक्खंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखंभसयसरिणविट्ठ जाव दारा पंचधणुसयाई उद्धं उच्चत्तेणं जाव वणमालाबो मणिपेढिया पंचधणुसयाई अायामविक्खमेणं श्रद्धाइजाइं धणुसयाई बाहल्लेणं 6 / तीसे णं मणिपेढियाए उप्पिं देवच्छंदए पंचधणुसयाई आयामविक्खंभेणं साइरेगाई पंचधणुसयाई उद्धं उच्चतेणं, जिणपडिमावराणश्रो सम्बो अब्बोत्ति 7 / तत्थ णं जे से पुरस्थिमिल्ले साले एत्थ णं भवणे पराणत्ते, कोसं पायामेणं एवमेव णवरमित्थ सयणिज्ज सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति 8 / जंबू णं बारसहिं पउमवरवेइयाहिं सबो समंता संपरिविखत्ता, वेइयाणं वराणो , जंबू णं अराणेणं अट्ठसएणं जंबूणं तदद्धच्चत्ताणं सव्वश्रो समंता संपरिक्खित्ता, तासि णं वराणो 1 / तायो णं जंबू छहि पउमवरवेइथाहिं संपरिक्खित्ता, जंबूए णं सुदंसणाए उत्तरपुरथिमेणं उत्तरेणं उत्तरपञ्चत्थिमेणं एत्थ णं अणाढिअस्स देवस्स चउराहं सामाणिसाहस्सीणं चत्तारि जंबूसाहस्सीयो पराणत्तायो 10 / तीसे णं पुरथिमेणं चउराहं श्रग्गमहिसीणं चत्तारि जंबूथो पराणत्तात्रो,-दक्खिणपुरस्थिमे दक्खिणेण
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy