SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 96 ] - [ श्रीमदागमंसुधासिन्धुः : सप्तमो विभागः भरहकूडे 3 इलादेवीकूडे 4 गंगादेवीकूडे 5 सिरिकूडे 6 रोहिअंसकूडे 7 सिन्धुदेवीकूडे 8 सुरदेवीकूडे 1 हेमवयकूडे 10 वेसमणकूडे 11, 1 / कहि णं भंते ! चुल्लहिमवन्ते वासहरपव्वए सिद्धाययणकूडे णामं कूडे पराणत्ते ?, गोयमा ! पुरच्छिम-लवणसमुहस्स पचस्थिमेणं चुलहिमवन्तकूडस्स पुरथिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पराणत्ते, पंच जोगणसयाई उद्धं उच्चत्तेणं मूले पंच जोग्रणसयाई विक्खंभेणं मज्झे तिरिण अ पराणत्तरे जोत्रणसए विवखंभेणं उप्पि अद्धाइज्जे जोत्रणसए विखंभेणं मूले एगं जोश्रणसहस्सं पंच य एगासीए जोत्रणसए किंचिविसेसाहिए परिवखेवेणं मज्झे एगं जोअणसहस्सं एगं च छलसी जोपणसय किंचिविसेसूणं परिक्खेवेणं उप्पिं सत्तइकाणउए जोअणसए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिरणे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंगणसंठिए सव्वरयणामए अच्छे, सेणं एगाए पउमवरवेइपाए एगेण य वणसंडेणं सवो समंता संपरिक्खित्ते सिद्धाययणस्स कूडस्स णं उप्पिं बहुसंमरमणिज्जे भूमिभागे पराणत्ते जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं महं एगे सिद्धाययणे पराणत्ते परणासं जोषणाई थायामेणं पणवीसं जोषणाई विक्खंभेणं छत्तीसं जोषणाई उद्धं उच्चत्तेणं जाव जिणपडिमावराणो भाणिवो 2 / कहि णं भंते ! चुलहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नामं कूडे पराणत्ते ?, गोयमा ! भरहकूडस्स पुरस्थिमेणं सिद्धाययणकूडस्स पञ्चत्थिमेणं, एत्थ णं चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे णामं कूडे पराणत्ते, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभ-परिक्खेवो जाव बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पराणत्ते बासहि जोशणाई श्रद्धजोश्रणं च उच्चत्तेणं इकतीसं जोषणाई कोसं च विक्खंभेणं अब्भुग्गय-मूसिअपहसिए विव विविह-मणि-रयणभत्तिचित्ते वाउछुअ-विजय-वेजयंती-पडाग-च्छत्ताइ
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy